
मुख्यमन्त्री योगी आदित्यनाथः ८७८ कोटिरूप्यकाणां व्ययेन ७५५ विकासपरियोजना गाजियाबादं समर्पितवान् । उद्घाटनस्य, शिलान्याससमारोहस्य च अवसरे सीएम योगी स्वसम्बोधने अवदत् यत् गाजियाबादनगरे विकासस्य अपारसंभावनाः सन्ति, येषां कृते राज्यसर्वकारः ऊर्ध्वतां प्राप्तुं निश्चितः अस्ति।
सः अवदत् यत् अद्य गाजियाबादः नूतनं अभिलेखं स्थापयति। देशस्य १२ लेनयुक्तः राजमार्गः गाजियाबादं सम्बद्धं कृत्वा गच्छति। देशस्य प्रथमा द्रुतरेलमार्गः आगामिवर्षे आरभ्यते यः गाजियाबादतः गच्छति। गाजियाबादस्य स्वकीयं विमानस्थानकं, उत्तमसंपर्कः अस्ति । अद्य एतां व्यवस्थां अग्रे नेतुम् अहं स्वयमेव मम जनप्रतिनिधिभिः सह ८७८ कोटिरूप्यकाणां विकासपरियोजनानां उपहारार्थं गाजियाबादनगरम् आगतः।
आज जनपद गाजियाबाद में आयोजित 'प्रबुद्धजन सम्मेलन' में सहभाग किया। वहीं, ₹878 करोड़ की 755 विकास परियोजनाओं का लोकार्पण/शिलान्यास भी हुआ।
डबल इंजन की भाजपा सरकार में गाजियाबाद विकास के नित नए कीर्तिमान स्थापित कर रहा है।
जनपद वासियों को हार्दिक बधाई! pic.twitter.com/9Ij8M6cn6k
— Yogi Adityanath (@myogiadityanath) November 22, 2022
सीएम योगीउक्तवान् यत् उत्तरप्रदेशः अपारसंभावनानां राज्यम् अस्ति । अस्माकं विश्वे सर्वाधिकं गतिशीलाः, प्रतिभाशालिनः, ऊर्जावानाः च युवानः सन्ति। राज्यसर्वकारः युवानां कृते अवसरान् ददाति, यस्य कारणेन राज्यस्य विकासः गतिं प्राप्तवान् अस्ति। अद्य उत्तरप्रदेशः देशस्य द्वितीया अर्थव्यवस्था भवितुं गच्छति, देशस्य सम्मुखे उत्तरप्रदेशस्य नूतनं चित्रं प्रस्तुतं करोति।
सः अवदत् यत् द्विगुण इञ्जिन सरकारः अस्ति, यदा स्थानीय-निकाये, पंचायत-राज-व्यवस्थायां च समान विचारधारिणः जनाः सन्ति, तदा विकासः बहुगुणं शीघ्रं अग्रे गच्छति। विकासः गोलीयानस्य वेगात् दृश्यते, गोलीयानस्य गतिं कर्तुं भवतां सर्वेषां सहकार्यं आवश्यकम्।
देश की पहली रैपिड रेल अगले वर्ष प्रारंभ होने जा रही है, जो गाजियाबाद से होकर गुजरेगी… pic.twitter.com/0JTfncHIvB
— Yogi Adityanath (@myogiadityanath) November 22, 2022
राज्ये उद्योगः, व्यापारिकवातावरणं निर्मितम् अस्ति -योगी
मुख्यमन्त्री उक्तवान्- ‘न केवलं देशात् अपितु विदेशात् अपि निवेशकाः उत्तरप्रदेशम् आगच्छन्तु, अस्य कारणात् तेषां राजधानी अपि सुरक्षिता भविष्यति, ते अपि अस्माकं नीतीनां लाभं प्राप्नुयुः। एतत् एव न, राज्यस्य युवानः अपि रोजगारं प्राप्नुयुः। सः अवदत् यत् अस्माकं सर्वकारेण निर्मितेन नीत्या राज्ये उद्योगस्य व्यापारस्य च वातावरणं निर्मितम् अस्ति। सः उत्तरप्रदेशस्य विशेषतया च पश्चिम यूपी राजस्य निवेशकान् आह्वयत् ये अन्यत्र निवेशं कृतवन्तः।
जनपद गाजियाबाद में आयोजित 'प्रबुद्धजन सम्मेलन' और ₹878 करोड़ लागत की 755 विभिन्न विकास परियोजनाओं के लोकार्पण/शिलान्यास कार्यक्रम में… https://t.co/uZ8Q9sG9r3
— Yogi Adityanath (@myogiadityanath) November 22, 2022
सः अवदत् यत् ते उत्तरप्रदेशम् आगत्य अत्र निवेशं कुर्वन्तु, यत्र तेषां सुरक्षायाः वातावरणं प्राप्स्यति, तेषां राजधानी अपि सुरक्षिता भविष्यति। राज्यसर्वकारः देशस्य उत्तम औद्योगिक स्टार्टअप, वस्त्र सौर ऊर्जा सहितानाम् २५-क्षेत्राणां नीतयः कार्यं कुर्वन् अस्ति। यदि कोऽपि शैक्षणिक संस्थां, चिकित्सालयं, बराट्-गृहं, कन्वेंशन-केन्द्रं, लघु-उद्यमान् च स्थापयति तर्हि तदपि कृते निवेशः एव वयम्।
उत्तर प्रदेश तेजी से भारत में डेटा सेंटर के प्रमुख हब के रूप में भी उभर रहा है… pic.twitter.com/XlUDOh77SV
— Yogi Adityanath (@myogiadityanath) November 22, 2022