
वाराणसीनगरस्य डॉ. अभिषेकविक्रमसिंहः प्रतिबन्धितमादकद्रव्याणां अतिमात्रायाः सेवनस्य आरोपेण गोवापुलिसद्वारा गृहीतः। तस्य परिवारस्य महिलासखी अपि तस्य सह गृहीता अस्ति। औषधस्य अतिमात्रायाः कारणेन महिला गम्भीरस्थितौ चिकित्सालये प्रवेशिता अस्ति। पुलिसः तस्य मादकद्रव्यव्यापारिणः प्रेक्षणे अस्ति यः तेभ्यः मादकद्रव्याणि प्रदत्तवान्। आपूर्तिकर्तानां विषये सम्पूर्णसूचनाः एकत्र करणम्।
गोवापुलिसस्य अनुसारं वाराणसीनगरस्य निवासी ४० वर्षीयः हृदयरोगविशेषज्ञः डॉ. अभिषेकः मुम्बईतः गोवानगरं गन्तुं योजनां कृतवान् आसीत्, तस्य परिवारस्य मित्रं सारा खानः (३२ वर्षीयः, दिल्लीनगरस्य वित्तीयसल्लाहकारः, अन्यैः मित्रैः च सह। अस्मिन् काले अन्ये मित्राणि न आगतवन्तौ किन्तु डॉ. अभिषेकः सारा च शनिवासरे गोवानगरं गतवन्तौ। उभौ उत्तरगोवा-नगरस्य पञ्चतारक-रिसोर्ट्-स्थले निवसतः आस्ताम् । पश्चात् उभौ वागाटोर्-नगरे एकस्मिन् पार्टी-काले मादकद्रव्याणि सेवितवन्तौ ।
एकां स्त्रियं नियुक्तवान्
नृत्यं गायनं च कुर्वन्ती सारा खानः पार्टीयां एव पतित्वा वमनं कर्तुं आरब्धा । तदनन्तरं तौ होटेलम् गन्तुं योजनां कृतवन्तौ । प्रातःकाले निद्रां गतः तदा डॉ. अभिषेकः जागरितः तदा सः सारा खानः स्नानगृहस्य तलस्य उपरि अचेतनं शयानं दृष्टवान्। अभिषेकः वैद्यः इति कारणतः प्रारम्भिकचिकित्सां कृतवान् परन्तु तस्य लाभः न अभवत्, होटेलस्य कर्मचारिणां साहाय्येन सः काण्डोलिम्-नगरस्य प्राथमिकस्वास्थ्यकेन्द्रं प्रति नीतः ।
पुलिस अन्वेषणे संलग्न
प्रारम्भिकचिकित्सायाः अनन्तरं महिलामित्रं पणजीनगरस्य निजचिकित्सालये प्रवेशितः। प्रारम्भिकसूचनानुसारं सा महिलामित्रं वेण्टिलेटर्-यंत्रे अस्ति । तथापि तस्य स्थितिः सुधरति । अन्वेषणाधिकारिणां मते उभयोः मादकद्रव्यस्य गोल्यः एकेन मादकद्रव्यव्यापारिणा दत्ताः। उभौ तत् एकत्र गृहीतवन्तौ। एनडीपीएस-अधिनियमसहितं अन्येषु धारासु तयोः विरुद्धं प्रकरणं पञ्जीकृतम् अस्ति। तस्य अन्वेषणं प्रचलति। शीघ्रमेव पुलिस तं गृह्णीयात् येन सः औषधसप्लायरस्य विषये सम्पूर्णा सूचनां प्राप्तुं शक्नोति।
इति वैद्यस्य बन्धुजनाः अवदन्
वैद्यस्य पिता पूर्वमन्त्री वीरेन्द्रसिंहः कथयति यत् चिकित्सासाधनं औषधनिर्माणकम्पनी गोवानगरे सम्मेलनं भोजं च आयोजितवती आसीत्। अस्मिन् एम्स्-सहितानाम् अनेकानां चिकित्सालयानाम् वैद्याः गतवन्तः आसन् । अस्माकं चिकित्सालयस्य बहवः वैद्याः अपि तत्र गतवन्तः। रात्रौ पार्टिकाले एका बालिका मूर्च्छिता अभवत् । अनेके वैद्याः तं चिकित्सालयं नीतवन्तः, सः प्रवेशं प्राप्तवान् । भर्तीकाले तस्य पुत्रः प्रथमं चिकित्सां कृत्वा एव तं चिकित्सालयं नीतवान् । मया चिकित्सालयस्य ज्ञापनपत्रे मम नाम पता च लिखितम् आसीत्। चिकित्सालयेन प्रेषिते मेडिको लीगेल् इत्यस्मिन् तया बालिकायाः सह डॉ. अभिषेकस्य नाम लिखितम् आसीत् । सर्वं स्पष्टं जातं यदा बालिका चेतनां प्राप्ते सत्यं वदति स्म । अभिषेकेन सह तस्य किमपि सम्बन्धः नास्ति इति सः अवदत्। पुत्रस्य गृहीतस्य विषयः कल्पितः अस्ति। सः स्वव्यापारस्य दायित्वं निर्वहति स्म ।