
नव देेेेहली। अनियमितजीवनशैल्याः, अस्वस्थभोजनस्य च कारणेन मधुमेहः सामान्यः अभवत् । परन्तु रोगिणः आहारस्य परिवर्तनं कृत्वा रक्तशर्करायाः स्तरं नियन्त्रयितुं शक्नुवन्ति । मधुमेहरोगिणां प्रायः फलानां सेवनकाले सर्वाधिकं भ्रमः भवति यत् तेषां किं फलं खादितव्यम् इति।
वस्तुतः फलेषु प्राकृतिकशर्करायाः परिमाणं भवति, परन्तु एताः प्राकृतिकशर्कराः हानिकारकाः न भवन्ति । तदपि सीमितमात्रायां एव फलानां सेवनं कुर्वन्तु । अतः ज्ञास्यामः, मधुमेहरोगिणः आहारस्य मध्ये के फलाः समाविष्टाः भवेयुः।
जामुनम् खादन्तु
जमुन्-नगरे शर्करायाः परिमाणं न्यूनम् अस्ति । तन्तुभिः, प्रतिजीवकगुणैः च समृद्धम् अस्ति । समाचारानुसारं अस्य बीजेषु जम्बोलिन्, जम्बोसिन् इति तत्त्वानि सन्ति, ये रक्तशर्करायाः नियन्त्रणे साहाय्यं कर्तुं शक्नुवन्ति । मधुमेहरोगिणां कृते एतत् फलं हितकरं मन्यते ।
अमरूद खादतु
अमरूदः पोटेशियमः, तन्तुः, विटामिन-सी, सोडियमः, एण्टी-ऑक्सिडेण्ट् च भरपूरः भवति । अस्मिन् शर्करा न्यूना भवति, मधुमेहरोगिणां कृते लाभप्रदं सिद्धं भवितुम् अर्हति ।
आहारे सेबं समावेशयन्तु
सेबेषु कार्बोहाइड्रेट्, तन्तुः, प्रोटीन् इत्यादयः पोषकाः प्रचुररूपेण दृश्यन्ते । अस्मिन् फले शर्करायाः मात्रा न्यूना भवति, येन रक्तशर्करायाः नियन्त्रणे साहाय्यं कर्तुं शक्यते ।
संतराणि खादन्तु
तस्मिन् विटामिन-सी, तन्तुः, पोटेशियमः च पर्याप्तमात्रायां दृश्यन्ते । रक्तशर्करा तस्य उपयोगेन नियन्त्रितुं शक्यते ।
द्राक्षाफलं खादन्तु
द्राक्षाफलेषु विटामिन बी-६, मङ्गनीज, विटामिन-सी, एण्टी-ऑक्सिडेण्ट् गुणाः च सन्ति । मधुमेहरोगिणः सीमितमात्रायां तस्य सेवनं कर्तुं शक्नुवन्ति ।
तृणबदर
स्ट्रॉबेरीषु शर्करायाः मात्रा न्यूना भवति । मधुमेहरोगिणः एतत् फलं आहारस्य अन्तः समावेशयितुं शक्नुवन्ति । एतत् तन्तुभिः, एण्टी-ऑक्सिडेण्ट् गुणैः च समृद्धम् अस्ति ।