
केन्द्रेण गुरुवासरे निर्वाचनआयुक्तस्य अरुणगोयलस्य नियुक्तेः मूलसञ्चिकां सर्वोच्चन्यायालयस्य समक्षं स्थापितं। अरुणगोयलः त्रिदिनपूर्वं भारतस्य नूतननिर्वाचनआयुक्तत्वेन नियुक्तः इति सूचयामः।
केन्द्रेण गुरुवासरे निर्वाचनआयुक्तस्य अरुणगोयलस्य नियुक्तेः मूलसञ्चिकां सर्वोच्चन्यायालयस्य समक्षं स्थापितं। अरुणगोयलः त्रिदिनपूर्वं भारतस्य नूतननिर्वाचनआयुक्तत्वेन नियुक्तः इति सूचयामः। पंजाबकाडरस्य पूर्वः आईएएस-अधिकारी गोयलः शुक्रवासरे उद्योगसचिवपदात् स्वैच्छिकं सेवानिवृत्तिम् अवाप्तवान्।
१५ मेतः पदं रिक्तम् आसीत्- सर्वोच्च न्यायालय
निर्वाचन आयुक्तानां नियुक्तौ पारदर्शिता आनेतुं विषये अद्य अनुसूचितजातिषु सुनवायी अभवत्। ईसी अरुणगोयलस्य नियुक्तिसञ्चिकां दृष्ट्वा न्यायालयेन प्रश्नः कृतः यत् ‘मे १५ दिनाङ्कात् पदं रिक्तम् आसीत् ।’ तदनन्तरं सहसा २४ घण्टाभ्यः न्यूनेन समये नामप्रेषणात् अनुमोदनपर्यन्तं प्रक्रिया समाप्तवती । मे १५ तः नवम्बर् १८ पर्यन्तं किं जातम् ?
न्यायालयेन चतुर्णां नामानां विषये प्रश्नः कृतः
प्रकरणं श्रुत्वा पीठिका पृष्टवती यत् ‘कानूनमन्त्री प्रेषितानां चतुर्णां नामानां किं विशेषम्। तेषु कनिष्ठतमः अधिकारी किमर्थं कथं च चयनितः। सेवानिवृत्तः अधिकारी अपि अस्मिन् पदं आगमनात् पूर्वं वी.आर.एस. अस्य उत्तरं महान्यायवादी केन्द्रस्य पक्षतः दत्तवान् ।
महान्यायवादी उत्तरं दत्तवान्
महान्यायवादी अवदत् यत्, ‘प्रक्रियायां किमपि भ्रष्टं न जातम्।’ पूर्वं अपि १२ तः २४ घण्टेषु नियुक्तिः कृता अस्ति। एतानि ४ नामानि DoPT इत्यस्य दत्तांशकोशात् गृहीताः आसन् । सार्वजनिकरूपेण उपलभ्यते । सः अपि अवदत्- “नामग्रहणकाले वरिष्ठता, सेवानिवृत्तिः, आयुः इत्यादयः विचार्यन्ते । अस्य सम्पूर्णा व्यवस्था अस्ति । वयसः स्थाने बैचस्य आधारेण वरिष्ठतायाः विचारः भवति ।
प्रकरणं श्रुत्वा न्यायाधीशानां पीठिका अवदत् यत् अद्यतननियुक्त्या प्रचलति चयनप्रक्रिया अधिकतया अवगमिष्यति। ज्ञातव्यं यत् निर्वाचनायुक्तं निर्वाचयितुं सीजेआइ, पीएम, विपक्षनेता च समितिं निर्मातुं आग्रहं कुर्वन् विषयः श्रूयते।
अरुणगोयलः त्रिदिनपूर्वं भारतस्य नूतननिर्वाचनआयुक्तत्वेन नियुक्तः इति सूचयामः। पंजाबकाडरस्य पूर्वः आईएएस-अधिकारी गोयलः शुक्रवासरे उद्योगसचिवपदात् स्वैच्छिकं सेवानिवृत्तिम् अवाप्तवान्।