
गुजरातविधानसभानिर्वाचने मतसङ्ग्रहार्थं काङ्ग्रेसपक्षे धनवितरणं कृत्वा भाजपायाः आरोपः कृतः अस्ति। भाजपा राष्ट्रियप्रवक्ता संबितपत्रः एकं विडियो साझां कृतवान् यत् गुजरातस्य वडोदरानगरस्य दभोईनगरस्य काङ्ग्रेसस्य उम्मीदवारः बालकृष्णढोलरः निर्वाचनप्रचारकाले धनवितरणं कृत्वा जनान् मतदानं कर्तुं आह्वानं करोति।
भाजपा राष्ट्रीय प्रवक्ता संबित पत्रा निर्वाचनप्रचारे धनवितरणस्य विडियो साझां कुर्वन् ट्वीटं कृतवान् यत् गुजरातनिर्वाचने धनं दत्त्वा काङ्ग्रेसः मतसङ्ग्रहे प्रवृत्ता अस्ति! वडोदरा-नगरस्य दभोई नगरस्य काङ्ग्रेस प्रत्याशी बालकृष्ण ढोलर: निर्वाचन प्रचारे धन वितरणं कृत्वा मत आवाहनं कुर्वन् अस्ति । काङ्ग्रेसपक्षेण सम्पूर्णे विश्वे गुजरातस्य बदनामीं करोति इति आरोपं कुर्वन् पत्रः अग्रे अवदत्, परन्तु गुजरातस्य जनाः सम्पूर्णे विश्वे गुजरातस्य बदनामीं कुर्वतां कस्यापि जाले न पतन्ति।
गुजरात चुनाव में पैसे देकर वोट जुटाने में लगी कांग्रेस!
चुनाव प्रचार में पैसे बांटकर वडोदरा के डभोई से कांग्रेस प्रत्याशी बालकृष्ण ढोलर कर रहे वोट की अपील।
लेकिन गुजरात की जनता, गुजरात को दुनिया भर में बदनाम करने वाले लोगों के किसी भी प्रकार के झांसे में नहीं आने वाली है। pic.twitter.com/5efAaOJmEQ
— Sambit Patra (@sambitswaraj) November 23, 2022
संबितपत्रस्य आरोपः- गुजरातदेशे काङ्ग्रेसः मतदानार्थं धनं वितरति
गुजरातविधानसभानिर्वाचने मतसङ्ग्रहार्थं काङ्ग्रेसपक्षे धनवितरणं कृत्वा भाजपायाः आरोपः कृतः अस्ति। भाजपा राष्ट्रियप्रवक्ता संबितपत्रः एकं विडियो साझां कृतवान् यत् गुजरातस्य वडोदरानगरस्य दभोईनगरस्य काङ्ग्रेसस्य उम्मीदवारः बालकृष्णढोलरः निर्वाचनप्रचारकाले धनवितरणं कृत्वा जनान् मतदानं कर्तुं आह्वानं करोति।
भाजपा राष्ट्रीय प्रवक्ता संबित पत्रा निर्वाचनप्रचारे धनवितरणस्य विडियो साझां कुर्वन् ट्वीटं कृतवान् यत् गुजरातनिर्वाचने धनं दत्त्वा काङ्ग्रेसः मतसङ्ग्रहे प्रवृत्ता अस्ति! वडोदरा-नगरस्य दभोई-नगरस्य काङ्ग्रेस-प्रत्याशी बालकृष्ण-ढोलर-महोदयः निर्वाचन-प्रचारे धन-वितरणं कृत्वा मत-आवाहनं कुर्वन् अस्ति । काङ्ग्रेसपक्षेण सम्पूर्णे विश्वे गुजरातस्य बदनामीं करोति इति आरोपं कुर्वन् पत्रः अग्रे अवदत्, परन्तु गुजरातस्य जनाः सम्पूर्णे विश्वे गुजरातस्य बदनामीं कुर्वतां कस्यापि जाले न पतन्ति।
तन्त्रेन आम आदमीपक्षे मिथ्यानिर्वाचनप्रतिज्ञां कृत्वा जनान् वञ्चयति इति आरोपं कृत्वा पञ्जाबस्य मुख्यमन्त्री भगवन्तमानः पञ्जाबस्य चिन्ता न कृत्वा निर्वाचनप्रवृत्तेषु राज्येषु व्यस्तः इति आरोपं कृत्वा पत्रा अवदत् यत्, मिथ्यानिर्वाचनप्रतिज्ञां कृत्वा जनसमूहं वञ्चयितुं भवतः परिचयः अभवत् .पञ्जाबस्य विभिन्नविभागानाम् अनुबन्धकार्यकर्तारः स्वमागधानां कृते मार्गेषु सन्ति, परन्तु मुख्यमन्त्री भगवन्तमानः पञ्जाबात् अपेक्षया निर्वाचनस्य विषये अधिकं चिन्तितः अस्ति।अद्य पञ्जाबस्य कृषकाः वा युवानः वा, प्रत्येकं खण्डः मार्गेषु भवति, सी.एम निर्वाचनप्रचारे” इति ।