
पाकिस्ताने नूतनस्य सेनाप्रमुखस्य नाम घोषितम् अस्ति। गृह्णातु। जनरल् सैयद आसिम मुनीरः पाकिस्तानस्य नूतनः सेनाप्रमुखः भविष्यति। जनरल कमर जावेद बाजवा इत्यस्य स्थाने असीम मुनीरः भविष्यति। पाकस्य पीएम शाहबाज शरीफः असीम मुनीरस्य नाम घोषितवान्।
पाकिस्तानस्य सूचनाप्रसारणमन्त्री मरियम औरङ्गजेबः एतस्य पुष्टिं कृतवती अस्ति। सः अवदत् यत् पीएम शेहबाजशरीफः लेफ्टिनेंट जनरल साहिर शमशाद मिर्जा इत्यस्य संयुक्तप्रमुखत्वेन, लेफ्टिनेंट जनरल सैयद असीम मुनीर इत्यस्य सेनाप्रमुखत्वेन च नियुक्तिं कर्तुं निर्णयं कृतवान्। सूचनामन्त्री ट्विट्टरे लिखितवान् यत् मुनीरः देशस्य पराक्रमी सेनायाः नूतनः प्रमुखः कृतः अस्ति। सः अवदत् यत् मुनीरः निवर्तमानस्य जनरल् कमर जावेद बाजवा इत्यस्य कार्यभारं स्वीकुर्यात्।
रक्षामन्त्रालयेन नामसूची समर्पिता आसीत्
पाकिस्तानसर्वकारेण उक्तं यत् बुधवासरे सेनाप्रमुखस्य नियुक्त्यर्थं रक्षामन्त्रालयात् नामपरिषदः प्राप्तः। प्रधानमन्त्रिकार्यालयेन जारीकृते वक्तव्ये उक्तं यत्, “संयुक्तप्रमुखसमितेः अध्यक्षस्य सेनाप्रमुखस्य च नामसूची रक्षामन्त्रालयात् प्राप्ता” इति।
मुनीरः आईएसआई-प्रमुखः अस्ति
असीम मुनीरः २०१८ तमस्य वर्षस्य अक्टोबर् मासे गुप्तचरप्रमुखः नियुक्त। मुनीरः जनरल् बाजवा इत्यस्य प्रियः अधिकारी इति कथ्यते ।
बाजवा इत्यस्य स्थाने असीम मुनीरः भविष्यति
६१ वर्षीयः जनरल् कमर जावेद बाजवा २९ नवम्बर् दिनाङ्के सेवानिवृत्तः अस्ति। तस्य कार्यकालस्य ३ वर्षाणां विस्तारः दत्तः । बाजवा इत्यस्य कार्यकालः प्रायः ६ वर्षाणि यावत् अभवत् ।