
युक्रेनयुद्धे विजयस्य विषये तस्य कोऽपि संदेहः नास्ति इति रूसदेशः उक्तवान् । अस्मिन् विजयः एव तस्य एव भविष्यति इति सः मन्यते । युक्रेनदेशे ऊर्जासंस्थासु आक्रमणस्य अनन्तरं क्रेमलिनस्य प्रवक्ता दिमित्री पेस्कोव् इत्यनेन एतत् वक्तव्यं दत्तम्। युक्रेनदेशे प्रचलति विशेषकार्यक्रमे एकस्मिन् दिने ते विजयी भविष्यन्ति इति क्रेमलिनस्य प्रवक्ता अवदत्। अद्यकाले रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् आर्मेनियादेशस्य भ्रमणं कुर्वन् अस्ति इति सूचयामः। प्रवक्ता पेस्कोवः अपि तस्य समीपे उपस्थितः अस्ति । आर्मेनियादेशस्य राजधानी येरेवान्नगरे आयोजिते पत्रकारसम्मेलने रूसस्य प्रवक्ता पेस्कोवः रूसस्य भविष्यस्य रणनीतिः का इति न अवदत्। अस्मिन् विषये पृष्टान् प्रश्नान् पेस्कोवः परिहरति स्म ।
राष्ट्रपतिः जेलेन्स्की इत्यस्य सम्बोधनम्
सः पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की बुधवासरे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः आपत्कालीनसभां सम्बोधितवान्। एतत् सम्बोधनं यूरोपीयसंसदस्य वक्तव्यस्य अनन्तरम् अभवत् यस्मिन् सः युक्रेनदेशे रूसी-आक्रमणानि मास्को-देशेन आरोपितं आतङ्कवादं इति वर्णितवान् परन्तु पत्रकारसम्मेलने पेस्कोवः यूरोपीयसंसदस्य वक्तव्यस्य विषये किमपि टिप्पणीं न कृतवान् । पूर्वं रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा इत्यनेन स्वस्य तारसन्देशे उक्तं यत् सा यूरोपीयसंसदं मूर्खतायां प्रायोजकम् इति उक्तवती।
१० मासान् यावत् युद्धं प्रचलति
महत्त्वपूर्णं यत् रूसदेशः २४ फेब्रुवरी दिनाङ्के युक्रेनदेशे प्रथमं आक्रमणं कृतवान् । ततः परं युक्रेन-देशे अस्मिन् युद्धे प्रचण्डं प्राणहानिः, सम्पत्तिः च अभवत् । युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यस्य दावानुसारं अस्य युद्धस्य ९ मासेषु रूसदेशेन युक्रेनदेशस्य उपरि ४८०० तः अधिकानि क्षेपणानि प्रहारितानि। अधुना एव युक्रेनदेशस्य खर्सोन्-नगरात् रूसदेशः निवृत्तः भवितुम् अभवत्, यत् युक्रेन-देशेन स्वस्य महती विजयः इति वर्णितम् आसीत् । अन्ते अस्मिन् युद्धे विजयः तेषां भविष्यति इति युक्रेनदेशः वदति।