
कर्नाटकराज्ये अष्टमवर्गस्य बालिकाछात्रेण धर्मान्तरणार्थं बलात्कारस्य प्रकरणं प्रकाशितम् अस्ति। तस्याः परिसरे निवसन् युनुस् पाशा उर्फ फयाज मोहम्मदः प्रथमं १३ वर्षीयायाः छात्रायाः मित्रतां कृतवान् । तस्याः बलात्कारस्य अनन्तरं सः अश्लीलचित्रं गृहीतवान्, तान् वायरल् कर्तुं भय: अयच्छत्, सः बालिकायाः छात्रायाः इस्लामधर्मं (मजहब) स्वीकृत्य विवाहं कर्तुं धमकीम् अयच्छत्। पुलिसैः पोक्सो-अधिनियमस्य अन्तर्गतं प्रकरणं पञ्जीकृत्य तं गृहीतम् अस्ति । फयाजः पूर्वमेव विवाहितः अस्ति, तस्य बालकः अपि अस्ति ।
स्मार्टफोनम् उपहाररूपेण दत्तवान्
बालिका हिन्दुः इति पुलिसैः उक्तम्। अभियुक्तः तस्याः कृते स्मार्टफोनं उपहाररूपेण दत्त्वा मित्रतां कृतवान्। बालिकायाः परिवारः स्मार्टफोनस्य विषये अवगतः नासीत् । सा गुप्तरूपेण फयाजं विडियो-कॉलं करोति स्म । पुलिसस्य अनुसारं फयाजः बालिकायाः छात्रायाः उपरि केचन अश्लीलचित्रं गृहीत्वा यौनसम्बन्धं स्थापयितुं दबावं ददाति स्म। यदा बालिका न अस्वीकृतवती तदा सः गपशपं, फोटो च वायरल् कर्तुं धमकीम् अयच्छत् ।
उल्लेखनीयम् यत् नवम्बर्-मासस्य ८ दिनाङ्के बालिकायाः परिवारः तां पितामह्याः समीपे त्यक्त्वा चतुर्दिनानि यावत् शिरडी-गतवान् । अभियुक्तः एतस्य लाभं गृहीत्वा नवम्बर् १० दिनाङ्के स्वपितामह्याः भोजने निद्रागुल्यः मिश्रयित्वा तां भोजनं दातुं बाध्यः अभवत् । यदा सा अचेतम् अभवत् तदा फयाजः बालिकायाः बलात्कारं कृतवान् इति कथ्यते। तदनन्तरं सः बालिकायाः विवाहं कर्तुं प्रतिज्ञां कृतवान् । इस्लामधर्मं (मजहब) स्वीकुर्यात् इति शर्तेन।
बालिकायाः स्वभावे परिवर्तनं दृष्ट्वा पिता प्रकरणं कृतवान्
अस्मिन् प्रकरणे बालिकायाः पिता अभियुक्तस्य फयाजस्य विरुद्धं नवम्बर् १९ दिनाङ्के बलात्कारस्य, ब्लैकमेलस्य च शिकायतां कृतवान् । सः पुलिसं न्यवेदयत् यत् नवम्बर् १२ दिनाङ्के शिर्डीतः प्रत्यागत्य बालिकायाः व्यवहारे परिवर्तनं दृष्टवान्। बालिका १८ नवम्बर् दिनाङ्के स्वपरिवारस्य समक्षं स्वस्य दुःखस्य कथनं कृतवती । तदनन्तरं पिता अभियुक्तानां विरुद्धं पुलिस-स्थाने प्रकरणं कृतवान् ।