
नव देहली। अखिलभारतीयचिकित्साविज्ञानसंस्थायाः (एम्स) सर्वरः बुधवासरस्य प्रातःकालादेव निष्क्रियः अभवत्, येन चिकित्सालयस्य बहवः कार्याणि प्रभावितानि अभवन् । एम्स-संस्थायाः साइबर-आक्रमणस्य भयं प्रकटितम् अस्ति ।
बुधवासरे दिल्ली एम्सस्य ई-अस्पतालस्य सर्वरः प्रातः ७ वादनात् न्यूनः अभवत्, यस्य कारणेन ओपीडी, नमूनासंग्रहणसेवा च प्रभाविता अभवत्। अस्मिन् विषये दिल्ली एम्सेन एकं वक्तव्यं जारीकृतं यत् अद्य एम्स, नवीदिल्ली इत्यत्र प्रयुक्तस्य राष्ट्रियसूचनाविज्ञानकेन्द्रस्य ई-अस्पतालस्य सर्वरः डाउन आसीत्, यस्य कारणेन स्मार्ट लैब, बिलिंग्, रिपोर्ट्स्, अपॉइंटमेण्ट् सिस्टम् इत्यादयः बहवः सेवाः अभवन् प्रभावितः ।
एम्स् इत्यनेन स्ववक्तव्ये उक्तं यत् एतत् साइबर आक्रमणं भवितुम् अर्हति। अतः एम्स् प्रशासनं सम्बन्धितविभागैः सह सम्पर्कं कृत्वा अस्य विषयस्य अन्वेषणं क्रियते। एम्स् इत्यनेन स्ववक्तव्ये उक्तं यत् भविष्ये एतादृशाः घटनाः पुनः न भवेयुः इति सज्जता क्रियन्ते। वार्तालेखनसमयपर्यन्तं एम्स-प्रशासनं सर्वरं पुनः स्थापयितुं प्रयतमानोऽभवत् ।