
पलायितः हीरकव्यापारी नीरवमोदी भारते प्रत्यर्पणस्य आदेशस्य विरुद्धं ब्रिटेनस्य सर्वोच्चन्यायालये अपीलं कर्तुं अनुमतिं याच्य लंदन उच्चन्यायालये आवेदनं कृतवान्। लंदन उच्चन्यायालयेन अद्यैव पञ्जाब राष्ट्रीयबैङ्कस्य (पीएनबी) ऋणघोटाले प्रायः २ अर्ब-डॉलर्-मूल्यानां धोखाधड़ी धनशोधनस्य आरोपस्य सामना कर्तुं नीरवमोदी भारतं प्रत्यर्पणस्य आदेशः दत्तः। नीरवः (५१) सम्प्रति लण्डन्-नगरस्य वाण्ड्स्वर्थ-कारागारे निरुद्धः अस्ति । सामान्यजनहितसम्बद्धे विधिविन्दे अपीलं दातुं तस्य सप्ताहद्वयं वर्तते।
ब्रिटेनस्य गृहमन्त्रालयेन सह सम्बद्धानां सूत्राणां अनुसारं निरवस्य भारते प्रत्यर्पणस्य मार्गे अद्यापि बहवः कानूनी बाधाः सन्ति। भारतीयाधिकारिणां पक्षतः कार्यं कुर्वन्ती क्राउन अभियोजनसेवा (सीपीएस) अधुना नीरवस्य नूतनस्य आवेदनस्य प्रतिक्रियां दास्यति इति अपेक्षा अस्ति, तदनन्तरं उच्चन्यायालयस्य न्यायाधीशः लिखितनिर्णयं दास्यति। क्रिसमस-अवकाशस्य कारणात् अयं विषयः अधिकं विलम्बं प्राप्नुयात् ।
न्यायाधीशः जेरेमी स्टुअर्ट-स्मिथः न्यायाधीशः रोबर्ट् जे च नवम्बर् ९ दिनाङ्के निरवस्य भारते प्रत्यर्पणस्य निर्णयं घोषितवन्तौ आस्ताम् । मनोरोगविशेषज्ञानाम् वक्तव्यस्य आधारेण न्यायालयेन उक्तं यत् नीरवस्य मानसिकदशा अस्थिरता, आत्महत्यायाः जोखिमः च एतावत् अधिकः इति न अनुभूयते यत् भारते तस्य प्रत्यर्पणं अन्यायपूर्णं दमनकारी च सोपानं सिद्धं भविष्यति।
मुम्बईनगरस्य आर्थर् रोड् जेलस्य बैरेक् १२ इत्यत्र “पर्याप्तसुरक्षापरिपाटाः” कृताः यत्र हीरकव्यापारिणः प्रत्यर्पणानन्तरं स्थापनीयः इति अपि निर्णये उक्तम्। केन्द्रीयजागृतिब्यूरो (सीबीआई) इत्यनेन निर्णयानन्तरं उक्तं यत् लण्डन् उच्चन्यायालये नीरवमोदीप्रकरणस्य अन्तिमसुनवाये मनोचिकित्सकद्वयस्य साक्ष्यं तस्य दुर्बलमनोवैज्ञानिकस्थितेः तर्कस्य अङ्गीकारे महत्त्वपूर्णं सिद्धम् अभवत् तथा च तस्मात् कारणात् भारतस्य पक्षे निर्णयः। अहं आगतः अस्मिन् वर्षे फरवरीमासे वेस्टमिन्स्टर् मजिस्ट्रेट् न्यायालये प्रत्यर्पणस्य पक्षे जिलान्यायाधीशस्य सैम गोज्जी इत्यस्य आदेशस्य विरुद्धं अपीलं कर्तुं निरवस्य अनुमतिः दत्ता।
निरवस्य विरुद्धं द्वौ प्रकरणौ स्तः। एकः ऋणसम्झौतेः धोखाधड़ीं कृत्वा एमओयू प्राप्त्वा पीएनबी-सङ्गठनेन सह बृहत्-प्रमाणेन जालसाजी-सम्बद्धः अस्ति, यस्य अन्वेषणं सीबीआइ-द्वारा क्रियते । अपरपक्षे द्वितीयः प्रकरणः अस्मात् धोखाधड़ीतः प्राप्तस्य कृष्णधनस्य प्रक्षालनेन सह सम्बद्धः अस्ति, यस्य अन्वेषणं प्रवर्तननिदेशालयेन (ED) क्रियते। नीरवः प्रमाणानां अन्तर्धानं कर्तुं साक्षिणां भयङ्करीकरणस्य च अतिरिक्त आरोपद्वयं अपि अस्ति ।