
अद्य पूर्वोत्तरे मुगलविरुद्धं युद्धं कृतवन्तस्य लचितबोर्फुकनस्य ४००तमं जन्मदिवसम् अस्ति। लचितः स्वस्य साहसेन प्रसिद्धः आसीत्, यः मुगलान् युद्धेषु बहुवारं पराजितवान्, गुवाहाटी-नगरस्य प्रवेशं अपि निवारितवान् । अस्मिन् दिने असमदेशे लचितदिवासः अपि आचर्यते । अस्य कारणात् अद्य PM मोदी अपि देशवासिनां कृते लचितदिवसस्य अभिनन्दनं कृतवान् अस्ति।
पीएम उक्तवान् – लचितं अद्वितीयसाहसस्य प्रतीकम् अस्ति
पीएम मोदी अद्य लचित बोरफुकनस्य जन्मदिवसस्य स्मरणं कृतवान्। पीएम-महोदयेन लाचित-दिवासाय अपि ट्वीट्-माध्यमेन अभिनन्दनं कृतम् यत् अयं लचित-दिवसः विशेषः अस्ति यतोहि वयं महान् लचित-बोर्फुकान्-महोदयस्य ४००-तमं जन्मदिवसम् आचरामः. लाचितः अप्रतिमसाहसस्य प्रतीकः इति प्रधानमन्त्री अवदत्।
अत एव लचितदिवसः आचर्यते
यदा कोपि मुगलान् अपि न अवलोकयति स्म तदा लचितबोर्फुकान् तेषां सह युद्धं कृत्वा पूर्वोत्तरं प्रविष्टुं अपि न अनुमन्यते स्म । तस्य वीरतायाः, सरायघाट-युद्धे असमिया-सेनायाः विजयस्य च स्मृतौ प्रतिवर्षं नवम्बर्-मासस्य २४ दिनाङ्के असम-देशे लचित-दिवसः आचर्यते । राष्ट्ररक्षा-अकादमीयां सर्वोत्तम-कैडेट्-स्वर्णपदकं लचितस्य नाम्ना अपि दीयते, यत् लाचितपदकम् इति अपि ज्ञायते ।