
भारतम् आगामिमासे बाङ्गलादेशस्य भ्रमणार्थं ए दलस्य घोषणा कृता अस्ति। बङ्गालस्य ओपनर अभिमन्यु ईश्वरन् इण्डिया ए दलस्य नेतृत्वं करिष्यति। भारतस्य अनुभविनो बल्लेबाजः चेतेश्वरपूजारा, द्रुतगदा उमेशयादवः च दलस्य स्थानं प्राप्तवन्तः। चतुर्दिवसीयस्य द्वितीयक्रीडायाः कृते पुजारा उमेशयोः चयनं कृतम् अस्ति।
सिल्हेट्-नगरे ६ तः ९ दिसम्बर् पर्यन्तं द्वितीयचतुर्दिवसीय-क्रीडायाः इण्डिया ए-दले अपि के.एस.भारतः समाविष्टः अस्ति । प्रथमः चतुर्दिवसीयः मेलः नवम्बर् २९ तः डिसेम्बर् २ पर्यन्तं कोक्स बाजार इत्यत्र भविष्यति । अपरपक्षे केरलस्य रोहनकुन्नमलः इण्डिया ए-दले समाविष्टः अस्ति । रोहनः अस्मिन् वर्षे प्रथमश्रेणीक्रिकेट्-क्रीडायाः नवपारीषु चत्वारि शतकानि कृतवान् । रोहनस्य अतिरिक्तं यशधूल्, यशस्वी जायसवालः अपि अस्मिन् दलस्य सदस्याः सन्ति ।
सौरभः राहुलचहरेन सह स्पिन आक्रमणं सम्पादयिष्यति
तस्मिन् एव काले वामबाहुस्पिनर सौरभकुमारेण सह मुकेशकुमारस्य अपि अवसरः प्राप्तः अस्ति । उभौ गेन्दबाजौ संयुक्तरूपेण सर्वाधिकविकेटग्राहकौ आस्ताम् । सौरभः जयन्त यादवः राहुलचहरः च सह स्पिन आक्रमणस्य नेतृत्वं करिष्यति। यदा तु उमेशः, नवदीपसैनी, शेठः, मुकेशः च द्वितीयचतुर्दिवसीयक्रीडायाः गति-आक्रमणं निर्मास्यन्ति।
भारतं प्रथमचतुर्दिवसीयक्रीडायाः कृते एकं दलम्: अभिमन्यु ईस्वरन (ग), रोहन कुन्नूमल, यशस्वी जायसवाल, यश धुल्ल, सरफराज खान, तिलक वर्मा, उपेन्द्र यादव (wk), सौरभ कुमार, राहुल चहार, जयंत यादव, मुकेश कुमार, नवदीप सैनी तथा अति सेठ।
भारतं द्वितीयचतुर्दिवसीयक्रीडायाः कृते एकं दलम्: अभिमन्यु ईसवारन (ग), रोहन कुन्नूमल, यशस्वी जायसवाल, यश ढुल, सरफराज खान, तिलक वर्मा, उपेन्द्र यादव (wk), सौरभ कुमार, राहुल चहार, जयंत यादव, मुकेश कुमार, नवदीप सैनी, अतित शेठ, चेतेश्वर पुजारा, उमेश यादव व के.एस.भारत (विकेटकीपर)।