
दिल्लीनगरस्य ऐतिहासिकजामामस्जिदस्य एकलबालिकानां प्रवेशनिषेधस्य विषयः अग्निम् अयच्छत्। एकतः केचन जनाः मस्जिदप्रबन्धनस्य एतत् निर्णयं न्याय्यं कुर्वन्ति, केचन धार्मिकस्थाने महिलानां विरुद्धं भेदभावेन सह सम्बद्धं पश्यन्ति। राष्ट्रियस्त्रीआयोगेन अपि एतत् विषयं गम्भीरतापूर्वकं गृहीतम् अस्ति। आयोगस्य अध्यक्षा रेखा शर्मा उक्तवती यत् वयं अस्य विषयस्य सुओ मोतु संज्ञानं गृह्णामः, एषः गम्भीरः विषयः अस्ति। अचिरेण अस्मिन् विषये अग्रे कार्यवाही भविष्यति।
राष्ट्रीयमहिलाआयोगस्य सूत्रानुसारं अस्य विषये आयोगेन जामामस्जिदप्रबन्धनाय सूचना जारीकृता भविष्यति। अस्मिन् समग्रविषये स्पष्टीकरणं याचयितुम् अपि तेषां कृते सावधानं भविष्यति यत् ते स्त्रियाः विरुद्धं किमपि प्रकारेण भेदभावं न कुर्वन्तु।
मस्जिदप्रबन्धनेन व्यर्थं तर्कः दत्तः
तस्मिन् एव काले मस्जिदप्रवेशनिषेधस्य निर्णयस्य विषये मस्जिदप्रबन्धनेन विचित्रतर्कः दत्तः।जामामस्जिदप्रबन्धनस्य कथनमस्ति यत् महिलानां प्रवेशः प्रतिबन्धितः नास्ति। केवलं एकलस्त्रीणां प्रवेशः प्रतिषिद्धः अस्ति । यतः अस्मिन् धार्मिकस्थाने बालिकाः अनुचितं कार्यं कुर्वन्ति, भिडियो शूटिंग् कुर्वन्ति। एतत् सर्वं निवारयितुं बान् इत्यनेन एतत् पदं कृतम् अस्ति। मस्जिदप्रबन्धनस्य मतं यत् परिवारेषु विवाहितदम्पतीषु वा कोऽपि प्रतिबन्धः न स्थापितः।
दिल्लीमहिलाआयोगेन निर्णयः तालिबानी इत्यनेन उक्तः
अपरपक्षे दिल्लीमहिलाआयोगेन अपि जामामस्जिदप्रबन्धनस्य अस्य निर्णयस्य विषये अप्रसन्नता प्रकटिता अस्ति। डीसीडब्ल्यू प्रमुखः स्वाति मालिवालः जामामस्जिदस्य इमाम इत्यस्मै मस्जिदे बालिकानां प्रवेशे प्रतिबन्धं कृत्वा सूचना जारीकृतवती अस्ति। स्वातिमालिवालः अवदत् यत् जामामस्जिदस्य महिलानां प्रवेशं स्थगयितुं निर्णयः सर्वथा गलतः अस्ति।
स्वातिमालीवालः मस्जिदप्रबन्धनस्य एतत् निर्णयं तालिबानी इति उक्तवती अस्ति। सः अवदत् यत् स्त्रियाः अपि पुरुषस्य समानः आराधनायाः अधिकारः अस्ति। अहं जामामस्जिदस्य इमामस्य कृते सूचनां निर्गच्छामि। एवं स्त्रियाः प्रवेशं प्रतिबन्धयितुं कस्यचित् अधिकारः नास्ति ।
मस्जिदस्य द्वारे स्थापितं सूचना
सूचयामः यत् दैनिक जागरणेन जामामस्जिदस्य बालिकानां प्रवेशनिषेधस्य विषयः प्रमुखतया उद्धृतः अस्ति। जामामस्जिदप्रबन्धनेन मस्जिदद्वारे सूचना अपि स्थापिता अस्ति। जामामस्जिदप्रबन्धनस्य एषः निर्णयः मुस्लिमसङ्गठनानां, सामाजिकसङ्गठनानां, महिलासङ्गठनानां च तीक्ष्णप्रतिक्रियाः आकर्षयति। महिलाविरोधी मानसिकतायाः पराकाष्ठा इति वदन्तः जनाः मस्जिदप्रबन्धनात् अस्य निर्णयस्य तत्कालं निवृत्तेः आग्रहं कुर्वन्ति।