
द्वितीयदिनम् अपि क्रमशः शेयर-बजारस्य दृढः आरम्भः अभवत् । ३० शेयर्स् इत्यस्य आधारेण बीएसई इत्यस्य प्रमुखः संवेदनशीलः सूचकाङ्कः सेन्सेक्सः ६१६५६ स्तरे उद्घाटितः, यः १४५ अंकैः अधिकः अभवत् । तस्मिन् एव काले राष्ट्रिय-शेयर-विनिमयस्य निफ्टी इत्येतत् १८३२६-स्तरस्य ५८ अंकैः अधिकम् अस्ति ।
अमेरिकी-शेयर-बजारः अपि बुधवासरे वृद्ध्या समाप्त: अभवत् इति वदामः । डाउ जोन्स् ९५ अंकानाम् लाभेन ३४,१९४ इति क्रमेण समाप्तः । तस्मिन् एव काले एस एण्ड पी अपि ४०२७ स्तरे २३ अंकैः अधिकं बन्दं कर्तुं समर्थः अभवत् । यत्र नास्डैकः ११० अंकं प्राप्य ११२८५ स्तरं यावत् बन्दः अभवत्, प्रायः १ प्रतिशतं कूर्दितवान् ।
अद्यत्वे अत्र प्रारम्भिकव्यापारे सेन्सेक्सः ६१६३७ इति मूल्ये १२६ अंकस्य लाभेन व्यापारं कुर्वन् आसीत्, निफ्टी इत्यस्य मूल्यं १८३०४ तमे वर्षे ३६ अंकैः अधिकः आसीत् । यत्र अद्य बैंक निफ्टी ४२८३८ इति मूल्ये उद्घाटितम्। अद्य एक्सिसबैङ्क्,बैङ्क् आफ्बरोडा, इन्डस्इण्ड्बैङ्क्, आईसीआईसीआईबैङ्क्, एयूबैङ्केषु च बैंकिंग-स्टॉकेषु लाभः अभवत् । यत्र कोटकबैङ्कः रक्तचिह्ने अस्ति।
शीर्षनिफ्टी लाभं प्राप्तवन्तः टाटा कंज्यूमर, अपोलो हॉस्पिटल्स्, यूपीएल, एचडीएफसी लाइफ्, बीपीसीएल, शीर्ष हारिताः अदानी इन्टरप्राइजेस्, भारती एयरटेल्, कोटकबैङ्क्, अदानी पोर्ट्स्, टाटा मोटर्स् च सन्ति।
उल्लेखीयम् यत् बुधवासरे द्वितीयदिनस्य कृते स्थानीयशेयरबजारेषु वृद्धिः अभवत् तथा च बीएसई सेन्सेक्सस्य ९२ अंकाः वर्धिताः। वैश्विकरूपेण दृढप्रवृत्तेः मध्यं बैंक-समूहेषु लाभेन सह विपण्यं बन्दम् अभवत् । ३० भागयुक्तः सेन्सेक्सः ६१,५१०.५८ अंकैः समाप्तः, यत् ९१.६२ अंकैः अथवा ०.१५ प्रतिशतं अधिकं भवति । व्यापारस्य समये एकस्मिन् चरणे ३६१.९४ अंकपर्यन्तं आरोहितम् आसीत् । राष्ट्रीय-शेयर-विनिमयस्य निफ्टी-इत्येतत् अपि २३.०५ अंकस्य अथवा ०.१३ प्रतिशतस्य लाभेन १८,२६७.२५ इति मूल्ये समाप्तम् ।