
सर्वोच्चन्यायालयस्य पीठिका बलात् धर्मान्तरणं देशस्य कृते खतरा इति उक्त्वा केन्द्रसर्वकारात् प्रतिक्रियां याचितवान् । अनेन सह देशे धर्मान्तरणस्य विषये नूतनः वादविवादः आरब्धः ।
अधुना भारते चर्चा प्रचलति स्म यत् अमेजन तानि संस्थानि धनेन साहाय्यं करोति, ये धर्मान्तरणकार्यं कुर्वन्ति। इदानीं नवम्बर्-मासस्य १४ दिनाङ्के सर्वोच्चन्यायालयेन याचिकायाः श्रवणकाले बलात् धर्मान्तरणं देशस्य कृते खतरा इति उक्तम् । सर्वोच्चन्यायालयेन उक्तं यत्, “बलात् धर्मान्तरणं न केवलं भारतसर्वकारं प्रभावितं करिष्यति, अपितु धार्मिकस्वतन्त्रतां जनानां अन्तःकरणं च प्रभावितं करिष्यति” न्यायाधीशः एम.आर. न्यायाधीशशाह-न्यायाधीशः हिमाकोहली-योः पीठः नवम्बर्-मासस्य २२ दिनाङ्कपर्यन्तं भारतसर्वकारात् प्रतिक्रियां याचितवान्, यत्र बलात् धर्मान्तरणं “अतिगम्भीरः विषयः” इति उक्तवान् । अधुना अस्य विषयस्य अग्रिमः सुनवायी नवम्बर् २८ दिनाङ्के भविष्यति।
उल्लेखनीयं यत् सर्वोच्चन्यायालयस्य एषा पीठिका भाजपानेतृणां वकिलस्य च अश्वनीकुमार उपाध्यायस्य याचिकायाः श्रवणं कुर्वन् आसीत्। याचिकायां केन्द्रसर्वकारेभ्यः राज्यसर्वकारेभ्यः च आग्रहः कृतः यत् ते कृष्णजादू, अन्धविश्वासं, बलात् धर्मान्तरणं च निवारयितुं पदानि स्वीकुर्वन्तु। श्रवणकाले पीठिका अवदत् यत् धर्मस्य स्वतन्त्रता भवितुमर्हति, परन्तु बलात् परिवर्तनस्य स्वतन्त्रता न भवितुमर्हति। याचिकायां उक्तं यत् बलात् धर्मान्तरणं न केवलं संविधानस्य अनुच्छेदस्य १४, २१, २५ इत्येतयोः प्रकट उल्लङ्घनेन भवति, अपितु संविधानस्य मूलभूतसंरचनायाः अभिन्नभागस्य धर्मनिरपेक्षतायाः सिद्धान्तानां विरुद्धम् अपि अस्ति
याचिकानुसारं देशे प्रतिसप्ताहं कृष्णजादू, अन्धविश्वास, चमत्कारादिद्वारा बलात् धर्मान्तरणस्य घटनाः अग्रे आगच्छन्ति। वस्तुतः अस्य शिकाराः अनुसूचितजातयः अनुसूचितजनजातयः च सन्ति । याचिकायां उक्तं यत् देशे एकः अपि मण्डलः नास्ति यत्र धोखाधड़ी-धमकी-द्वारा धर्मान्तरणं न भवति। तमिलनाडुराज्यस्य तंजावूर्-नगरे आत्महत्यां कृत्वा १७ वर्षीयायाः बालिकायाः मृत्योः मूलकारणस्य विशेषतया अन्वेषणार्थं समुचित-संस्थायाः कृते अपि निर्देशः याचिकायां याचिता अस्ति