
राष्ट्रियराजधानीयां मौसमस्य स्वरूपं निरन्तरं परिवर्तमानं वर्तते । अत्र कटुशीतं भविष्यति। बुधवासरे दिल्लीनगरे न्यूनतमं तापमानं अष्ट डिग्री सेल्सियस इति ज्ञातम्, यत् अस्मिन् ऋतौ अद्यावधि न्यूनतमं तापमानम् अस्ति। तस्मिन् एव काले वायुगुणवत्ता दुर्बलवर्गे एव अभवत् । अपरपक्षे दक्षिणभारतराज्येषु वर्षा स्थगितस्य नाम न गृह्णाति। तस्मिन् एव काले पर्वतीयक्षेत्रेषु हिमपातः निरन्तरं भवति । एतादृशे सति समतलक्षेत्रेषु शीतलता अधिकं वर्धते ।
आईएमडी इत्यस्य अनुसारं आगामिषु २४ घण्टेषु आन्ध्रप्रदेशस्य, तमिलनाडुस्य, दक्षिणान्तरिककर्नाटकस्य च केषुचित् भागेषु लघुतः मध्यमपर्यन्तं वर्षा भवितुं शक्नोति। अण्डमान-निकोबार द्वीपेषु लक्षद्वीपेषु च लघुतः मध्यमवृष्टेः सम्भावना वर्तते । एतदतिरिक्तं वायव्य-मध्य-पूर्वभारतस्य केषुचित् भागेषु दिवारात्रौ तापमानस्य किञ्चित् अधिकं न्यूनता भवितुम् अर्हति ।
अपरपक्षे काश्मीर उपत्यकायाः अधिकांशेषु भागेषु रात्रौ तापमानं शून्यात् न्यूनं ज्ञातम् अस्ति । उत्तराखण्डस्य हिमाचलप्रदेशस्य च केषुचित् क्षेत्रेषु हिमपातः भवति । एतादृशे परिस्थितौ दिल्लीतः मुम्बई, राजस्थान, हरियाणा, मध्यप्रदेशपर्यन्तं भवतः राज्येषु मौसमः कथं भविष्यति इति ज्ञातव्यम्। आगामिसमये दिल्लीनगरे तीव्रशीतं भविष्यति। अत्र न्यूनतमं तापमानं अष्ट डिग्री सेल्सियस आसीत् । अपरपक्षे यदि अद्यत्वे वदामः तर्हि अद्यत्वे अत्र अधिकतमं तापमानं २७ डिग्री सेल्सियसपर्यन्तं तिष्ठितुं शक्नोति, न्यूनतमं तापमानं ११ डिग्री सेल्सियसपर्यन्तं तिष्ठितुं शक्नोति तस्मिन् एव काले दिवा स्पष्टवायुस्य सम्भावना वर्तते ।
मुम्बईनगरे वर्षायाः सम्भावना नास्ति। अत्र मौसमः स्वच्छः एव भविष्यति इति अपेक्षा अस्ति । अद्यत्वे अत्र अधिकतमं तापमानं ३२ डिग्री सेल्सियसपर्यन्तं भवितुम् अर्हति, न्यूनतमं तापमानं २३ डिग्री सेल्सियसपर्यन्तं भवितुं शक्नोति । अद्य उत्तरप्रदेशे मेघयुक्तः एव तिष्ठति इति अपेक्षा अस्ति। अपरपक्षे यदि वयं तापमानस्य विषये वदामः तर्हि अत्र अधिकतमं तापमानं २७ डिग्री सेल्सियसपर्यन्तं तिष्ठितुं शक्नोति, न्यूनतमं तापमानं ११ डिग्री सेल्सियसपर्यन्तं तिष्ठितुं शक्नोति
राजस्थाने शिशिरस्य यातनाः वर्धयितुं आरब्धाः सन्ति। राजस्थानस्य अनेकेषु क्षेत्रेषु ५ तः ९ डिग्री सेल्सियसपर्यन्तं न्यूनतमं तापमानं ज्ञातम् । अपरपक्षे यदि अद्यतनतापमानस्य विषये वदामः तर्हि अद्यत्वे अधिकतमं तापमानं २७ डिग्री सेल्सियसपर्यन्तं तिष्ठितुं शक्नोति, न्यूनतमं तापमानं १२ डिग्री सेल्सियसपर्यन्तं तिष्ठति । अद्य हरियाणादेशे स्वच्छवायुस्य सम्भावना वर्तते। अपरपक्षे अद्यत्वे हरियाणादेशे अधिकतमं तापमानं २७ डिग्री सेल्सियसपर्यन्तं भवति, न्यूनतमं तापमानं १२ डिग्री सेल्सियसपर्यन्तं तिष्ठितुं शक्नोति ।
पञ्जाबे तीव्रशीतं भविष्यति। अद्य अत्र मेघयुक्तः एव तिष्ठति इति अपेक्षा अस्ति। अत्र अद्यत्वे अधिकतमं तापमानं २७ डिग्री सेल्सियस भवति, न्यूनतमं तापमानं ९ डिग्री सेल्सियसपर्यन्तं गन्तुं शक्नोति, अतः राज्ये तीव्रशीतं भवितुम् अर्हति। अद्य मध्यप्रदेशे मौसमः स्वच्छः एव भविष्यति इति अपेक्षा अस्ति। अद्यत्वे मध्यप्रदेशे अधिकतमं तापमानं २८ डिग्री सेल्सियस्, न्यूनतमं तापमानं १२ डिग्री सेल्सियसपर्यन्तं तिष्ठति ।
बिहारे शिशिरस्य दुःखं निरन्तरं वर्धमानम् अस्ति। अपरं तु अद्यत्वे अत्र स्पष्टवायुमण्डलस्य सम्भावना वर्तते । अत्र अद्यत्वे अधिकतमं तापमानं २८ डिग्री सेल्सियस, न्यूनतमं तापमानं १२ डिग्री सेल्सियसपर्यन्तं तिष्ठितुं शक्नोति । तमिलनाडु, अण्डमान, निकोबारद्वीपेषु कतिपयेषु स्थानेषु प्रचण्डवृष्टिः भवितुम् अर्हति ।