
भारतं शुक्रवासरे न्यूजीलैण्ड्-विरुद्धं त्रि-क्रीडा-एकदिवसीय-श्रृङ्खलायाः प्रथम-क्रीडां करिष्यति। अस्याः श्रृङ्खलायाः कृते शिखरधवनः भारतीयदलस्य कप्तानः भविष्यति । तस्मिन् एव काले आईपीएल २०२३ इत्यस्मिन् शिखरः पञ्जाब-किङ्ग्स्-क्लबस्य कप्तानत्वेन दृश्यते ।
शिखरधवनं २०१४ तमे वर्षे आईपीएल-क्रीडायां सनराइजर्स् हैदराबाद-क्लबेन कप्तानः कृतः, परन्तु अर्ध-क्रीडायाः अनन्तरमेव सः कप्तानपदं त्यक्तवान् । पञ्जाबदेशेन मयंक अग्रवालः कप्तानपदात् निष्कास्य शिखरं कप्तानं कृतम् अस्ति। ईएसपीएनक्रिकइन्फो इत्यनेन शिखरेन सह एकस्मिन् आयोजने कप्तानपदस्य विषये भाषितम्।
मयंक अग्रवाल इत्यनेन निष्कासितस्य विषये विनोदपूर्णं उत्तरं दत्तम्
मयंक अग्रवालस्य पञ्जाबस्य कप्तानपदात् निष्कासितः इति प्रश्नस्य विनोदपूर्णं उत्तरं शिखरः दत्त्वा कप्तानं कृतवान् । शिखर उवाच, वस्तूनि आगच्छन्ति गच्छन्ति च, चिन्ता न। अस्माभिः रिक्तहस्तम् आगन्तुं भवति, रिक्तहस्तं गन्तव्यम्। एतत् सर्वं अत्र एव तिष्ठितव्यम् अस्ति।
तस्य कप्तानत्वेन एतत् दलं श्रृङ्खलां जित्वा अस्ति
शिखरः अपि अवदत् यत्, “अच्छा, अहं तत् भारं स्वयमेव स्थापयितुम् न इच्छामि यत् मया एतत् एवं वा कर्तव्यम् इति। अहं केवलं अस्माकं दलस्य लक्ष्यस्य आधारेण क्रीडां क्रीडिष्यामि, दलं किं आग्रहयति, किं आवश्यकम् इति।”
भवद्भ्यः कथयामः यत् गतवर्षे २०२१ तमस्य वर्षस्य जूनमासे श्रीलङ्का-भ्रमणार्थं भारतीयदलस्य कप्तानरूपेण शिखरधवनः नियुक्तः आसीत् । ततः परं वेस्ट्इण्डीज-दक्षिण-आफ्रिका-विरुद्धं दलस्य नेतृत्वं कृत्वा भारतं श्रृङ्खला-विजयं प्राप्तवान् । अस्मिन् श्रृङ्खले सः पुनः एकवारं युवाभिः क्रीडकैः सह विजयस्य सामर्थ्यं दर्शयिष्यति ।