
भारते अपि बालकेषु खसरारोगः तीव्रगत्या प्रसरति, यस्य विषये केन्द्रीयस्वास्थ्यविभागः सजगः अभवत् । रोगं नियन्त्रयितुं केन्द्रेण त्रिषु राज्येषु उच्चस्तरीयबहुविषयक ३ सदस्यीयदलानि नियोक्तुं निर्णयः कृतः अस्ति ।
भारतस्य अनेकेषु राज्येषु बालकाः खसरारोगस्य शिकाराः भवन्ति । विश्वस्वास्थ्यसङ्गठनम् (WHO) संयुक्तराज्यस्य रोगनियन्त्रणनिवारणकेन्द्रं (CDS) च टीकाकरणस्य न्यूनतायाः कारणं वदन्ति । WHO तथा CDS कथयन्ति यत् कोरोना महामारी आरम्भात् खसरा टीकाकरणस्य महती न्यूनता अभवत्। गतवर्षे विश्वे प्रायः ४ कोटिबालाः खसराटीकायाः मात्रां न प्राप्तवन्तः ।
विश्वे खसरारोगस्य प्रकोपः
अधुना कोटिशो बालकाः खसरारोगेण दुर्बलाः सन्ति इति विश्वस्य संक्रामकरोगेषु अन्यतमः इति डब्ल्यूएचओ, सीडीसी च बुधवासरे प्रकाशितेन प्रतिवेदनेन अवदन्। २०२१ तमे वर्षे विश्वे ९० लक्षं खसरासंक्रमणप्रकरणाः ज्ञाताः, अस्मिन् काले १२८,००० जनाः मृताः । डब्ल्यूएचओ, सीडीसी च वदन्ति यत् २० तः अधिकेषु देशेषु प्रचलति प्रकोपानां अतिरिक्तं विश्वस्य प्रत्येकं क्षेत्रं टीकाकरणस्य कवरेजस्य निरन्तरं न्यूनतायाः, दुर्बलरोगनिगरानीयस्य, कोविड्-१९-कारणात् टीकाविलम्बस्य च परिणामेण खसरारोगस्य जोखिमे वर्तते .
भारते अपि खसरारोगस्य प्रकरणाः वर्धन्ते
भारते अपि बालकेषु खसरारोगः तीव्रगत्या प्रसरति, यस्य विषये केन्द्रीयस्वास्थ्यविभागः सजगः अभवत् । रोगं नियन्त्रयितुं केन्द्रेण त्रिषु राज्येषु उच्चस्तरीयबहुविषयक ३ सदस्यीयदलानि नियोक्तुं निर्णयः कृतः अस्ति । एते दलाः जनस्वास्थ्यपरिहारस्य स्थापनायां राज्यस्वास्थ्यप्रधिकारिणां सहायतां करिष्यन्ति।
२२ देशेषु खसरारोगस्य तीव्रः प्रकोपः
WHO तथा CDC इत्येतयोः प्रतिवेदनानुसारं २०२१ तमे वर्षे विश्वे प्रायः ४ कोटिः बालकाः केनचित् कारणेन खसराटीकायाः मात्रां ग्रहीतुं न शक्तवन्तः । २ कोटिः ५० लक्षं बालकाः प्रथमं मात्रां न गृहीतवन्तः, १ कोटिः ४७ लक्षं बालकाः द्वितीयं मात्रां त्यक्तवन्तः । फलतः २२ देशेषु बृहत्, तीव्रप्रकोपः अभवत् ।
एवं खसरारोगः प्रसरति, भारतसदृशेषु विकासशीलदेशेषु ९५% मृत्योः भवन्ति…!
खसरा अधिकतया प्रत्यक्षसंपर्कद्वारा वा वायुद्वारा वा प्रसरति इति वैद्याः वदन्ति । खसरारोगेण ज्वरः, स्नायुवेदना, मुखस्य, ऊर्ध्वकण्ठस्य च त्वक्प्रकोपः इत्यादीनि लक्षणानि भवन्ति । खसरासम्बद्धानि अधिकांशमृत्युः मस्तिष्कस्य सूजनं, निर्जलीकरणं च इत्यादीनां जटिलतानां कारणेन भवति । विश्वस्वास्थ्यसङ्गठनस्य कथनमस्ति यत् पञ्चवर्षेभ्यः न्यूनानां बालकानां ३० वर्षाधिकानां प्रौढानां च गम्भीरजटिलताः सर्वाधिकं गम्भीराः भवन्ति। खसरारोगस्य ९५% अधिकं मृत्योः विकासशीलदेशेषु भवति, अधिकतया आफ्रिका-एशिया-देशयोः ।