
१३ वर्षे पीयूषजयसवालः ‘वेग रहस्या’ विषये शोधकार्यं कृत्वा वाशिङ्गटननगरस्य विश्वस्य शीर्षस्थस्य शोधकेन्द्रस्य वैज्ञानिक एवं अभियांत्रिकी अनुसंधान इत्यस्य अन्तर्राष्ट्रीय पत्रिका (IJSER) इत्यस्मात् पीएचडी प्रमाणपत्रं प्राप्तवान् अस्ति सः ‘वेग रहस्यम्’ इति पुस्तकमपि लिखितवान् अस्ति ।
भिलाईनगरस्य पीयूषजयसवालः १३ वर्षे ‘वेग रहस्य’ इति विषये शोधकार्यं कृत्वा वाशिङ्गटननगरस्य विश्वस्य शीर्षस्थस्य शोधकेन्द्रस्य वैज्ञानिक एवं अभियांत्रिकी अनुसंधान इत्यस्य अन्तर्राष्ट्रीय पत्रिका (IJSER) इत्यस्मात् पीएचडी प्रमाणपत्रं प्राप्तवान् अस्ति। सः ‘वेग रहस्यम्’ इति पुस्तकमपि लिखितवान् अस्ति । सः विश्वस्य कनिष्ठतमः वैज्ञानिकः इति मन्यते ।
शकुन्तला विद्यालय, भिलाई (छत्तीसगढ़) इत्यस्मिन् अध्ययन कुर्वन्ति पीयूष जायसवाल नवम कक्षा इत्यस्य विद्यार्थी अस्ति।
तस्य पिता पी.एल.जयसवालः कथयति यत् सः बाल्यकालात् एव अन्तरिक्षविज्ञाने रुचिं लभते। एतदेव कारणं यत् केवलं १२ वर्षे यदा सः सप्तम-वर्गे आसीत् तदा सः ‘Fulfill of Cosmos’ इति ब्रह्माण्डस्य विषये पुस्तकं लिखितवान् । एषा जिज्ञासा वर्धते स्म, सः लेखनं कुर्वन् आसीत् । अस्मिन् विषये अपि शोधं कर्तुं आरब्धवान्। खगोलभौतिकशास्त्रस्य पुस्तकं लिखितुं कनिष्ठतमः लेखकः इति स्वर्णपुस्तके अपि पीयूषस्य नाम अभिलेखः अस्ति ।
एतावता कनिष्ठतमः वैज्ञानिकः भवितुं अभिलेखः अल्बर्ट् आइन्स्टाइनस्य नामधेयेन अस्ति, यः १७ वर्षे शोधं कृतवान्, परन्तु पीयूषः केवलं १३ वर्षीयः अस्ति वाशिङ्गटन-नगरस्य अन्तर्राष्ट्रीय-वैज्ञानिक-इञ्जिनीयरिङ्ग-संशोधन-पत्रिका (IJSER) इत्यनेन तस्य शोधस्य मान्यतां प्राप्तम् । सः स्वस्य २० पृष्ठीयं शोधं २०२१ तमस्य वर्षस्य अक्टोबर् मासे मेलद्वारा IJSER इत्यस्मै प्रेषितवान् । एकमासस्य अन्वेषणानन्तरं २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य २७ दिनाङ्के IJSER इत्यनेन अस्य किशोरवैज्ञानिकस्य परिश्रमस्य मुद्रणं कृतम् । संस्थायाः आधिकारिक-ई-मेलद्वारा एतस्य पुष्टिः अभवत् । ८ मार्च दिनाङ्के वैज्ञानिकस्य प्रमाणपत्रं प्रेषयित्वा प्रकाशनार्थं सहमतिम् अपि दत्तवान् अस्ति। पीयूषस्य माता सुनीता कथयति-‘बाल्यकाले पीयूषः जगतः कथां शृणोति स्म, ततः तस्मै कथितं यत् शेषनागः पृथिवीं शिरसि धारयति इति। यदा सः वृद्धः अभवत् तदा सः एतत् रहस्यं ज्ञातुं आरब्धवान्।पिता उक्तवान् यत् पीयूषः चतुर्थश्रेणीतः आरभ्य नासा-संस्थायाः आयोजितायां स्पर्धायां भागं गृह्णाति। पञ्चमे सुवर्णं प्राप्य अष्टमे नासा-भ्रमणाय चयनितः किन्तु कोरोना-कारणात् गन्तुं न शक्तवान् । पीयूषस्य मातापितरौ द्वौ अपि आचार्यौ स्तः। पीयूषः स्वस्य शोधकार्य्ये उक्तवान् यत् यथा यथा ग्रहाः ब्रह्माण्डे दूरं भवन्ति तथा तथा तेषां अन्तः गुरुत्वाकर्षणक्षमता वर्धते, येन परस्परं ग्रहं एकत्र आकृष्य जगतः नाशः भविष्यति।