
एकस्याः सूचनायाः अनुसारं पाकिस्ताने प्रायः ८०० बालिकाः भारतीयसुरक्षासम्बद्धानि सूचनानि प्राप्तुं सामाजिकमाध्यमेषु सक्रियताम् अवाप्नुवन्ति । बिहारस्य बहवः वरिष्ठाः प्रशासनिकाः अधिकारिणः एतेषां बालिकानां चंगे आगताः सन्ति। ज्ञातव्यं यत् नवम्बर्-मासस्य प्रथमे दिने किशनगञ्जे फरीदा मलिक-नामिका महिला गृहीता । सा मूलतः पाकिस्तानदेशस्य अस्ति, परन्तु तस्याः पासपोर्ट् अमेरिकादेशस्य अस्ति । सा सना अख्तर इति नाम अवदत्, परन्तु तस्याः कृते प्राप्तेषु दस्तावेजेषु फरीदा मलिक इति लिखितम् अस्ति ।
सः बहुवारं बिहार-नेपाल-देशयोः भ्रमणं करोति स्म । कथ्यते यत् बिहारस्य बहवः प्रमुखाः जनाः तस्य जाले सन्ति। अस्मिन् वर्षे प्रारम्भे मार्गुब अहमद दानिश उर्फ ताहिरः फुलवारीशरीफ (पटना)तः गृहीतः आसीत् । सः जनान् आतङ्कवादीसङ्गठनेषु सम्मिलितुं प्रेरयति स्म । कतिपयेभ्यः दिनेभ्यः अनन्तरं लिसा नामिका बालिका ताहिरस्य प्रश्नं कुर्वन्तं अधिकारीं प्रेमजाले फसयितुं प्रयत्नं कृतवती । परन्तु यदा सः अधिकारी लिसायाः विषये सूचनां प्राप्तवान् तदा ज्ञातं यत् सा पाकिस्तानस्य गुप्तचरसंस्थायाः ISI इत्यस्य दूरभाषेण सह वार्तालापं करोति स्म ।
ततः पूर्वं २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य १४ दिनाङ्के बिहार-एटीएस-संस्थायाः सेना-सैनिकं गणेशं गृहीतम् आसीत् । सा सेनासम्बद्धानि महत्त्वपूर्णानि सूचनानि रिया इत्यनेन सह आईएसआई-एजेण्टस्य महिलायाः सह साझां करोति स्म । रिया भारतीयसेनायां वैद्यः इति वदन् २०१९ तमे वर्षे गणेशस्य मित्रतां कृतवती । अधुना सः देशद्रोहस्य न्यायाधीशस्य सम्मुखीभवति।
बिहारस्य अधिकारिणां पदस्थापनं, स्थानान्तरणं च ते प्रविष्टाः सन्ति। अस्य कृते एकः संगठितः गिरोहः कार्यं कुर्वन् अस्ति । गिरोहस्य सदस्याः प्रथमं अधिकारिणां समीपं गच्छन्ति इति कथ्यते । कस्यचित् अधिकारीणः सह वार्तालापमात्रेण तस्य पृष्ठतः बालिका स्थापिता भवति । तदनन्तरं कस्यापि कर्मचारिणः बुद्धिः अस्य गणस्य समीपं गच्छति ।
एते राष्ट्रविरोधितत्त्वानि रेलवे-अधिकारिणः अपि कष्टं कुर्वन्ति स्म । केन्द्रीयरेलवे मुख्य अभियंता पदस्य कार्यरत रविन्द्रकुमारसिंहस्य अपि तथैव किञ्चित् अभवत् । पटनायां पदस्थापनकाले सः दीघायाः रेलवे आफिसर्स् कालोनी इत्यत्र निवसति स्म । एतादृशाः तत्त्वानि तान् ग्रहीतुं षड्यंत्रं कृतवन्तः । अस्य अन्तर्गतं २५ वर्षीयां चान्दनी खातून उर्फ ललिता इति महिलां तेषां गृहे दासीरूपेण स्थापिता आसीत् ।
योजनानुसारं चान्दनीयाः भगिनी हिना अपि यदा कदा साहाय्यार्थं आगन्तुं आरब्धा । तदनन्तरं चान्दनी अन्तर्धानं कृत्वा तस्याः स्थाने हिना गृहे कार्यं कर्तुं आरब्धा । अवसरं दृष्ट्वा सा रविन्द्रं प्रेमजाले फसयति स्म । २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य ०९ दिनाङ्के रविन्द्रस्य पत्नी आशासिंहः तं गृहात् बहिः क्षिप्तवती, परन्तु सा रविन्द्रं तादृशरीत्या धारितवती यत् तस्य विवाहः मन्दिरे एव कर्तव्यः आसीत् । तदनन्तरं रविन्द्रः तां झारखण्डस्य बरकाकणे स्वगृहे एव स्थापयति स्म । सः रविन्द्रात् स्वसमूहस्य कृते धनं गृह्णाति, सर्वकारीययन्त्राणां रक्षणं च करोति ।
हिना तस्याः गुलाः च रविन्द्रस्य आधिकारिकवाहनात् (JH 01 E 6023) अवैधकार्यं कुर्वन्ति स्म । हिनायाः परिवारस्य अपराध-इतिहासः अस्ति । तस्य माता वाहिदा खातून बिहारशरीफस्य सूफीनगरस्य निवासी अस्ति, सा हत्याप्रकरणे जेलं गता अस्ति। आशासिंहस्य मते आतङ्कवादिनः सलमा, रुखसाना, आलिया इत्यादीनां बहूनां महिलानां राज्यस्य प्रमुखाधिकारिणां शय्यासु नीतवन्तः।
अधुना बिहारस्य अधिकारिणां पदस्थापनं स्थानान्तरणं च कृत्वा अपि ते प्रविष्टाः सन्ति। अस्य कृते एकः संगठितः गिरोहः कार्यं कुर्वन् अस्ति । गिरोहस्य सदस्याः प्रथमं अधिकारिणां समीपं गच्छन्ति इति कथ्यते । कस्यचित् अधिकारीणः सह वार्तालापमात्रेण तस्य पृष्ठतः बालिका स्थापिता भवति। तदनन्तरं कस्यापि कर्मचारिणः बुद्धिः अस्य गणस्य समीपं गच्छति ।
पश्चात् एते जनाः तं ब्लैकमेलं कृत्वा धनं याचन्ते, कार्यं विना उपस्थितिः कर्तुं दावान् कुर्वन्ति, उत्तमस्थाने पोस्ट् करणस्य विषये वदन्ति। आवाम् सूचयामः यत् ९ वर्षपूर्वं बिहारस्य त्रयः न्यायाधीशाः हरिनिवासगुप्ता, जितेन्द्रनाथसिंहः, कोमलरामः च स्वजाले पतिताः आसन्। सः २०१३ तमस्य वर्षस्य जनवरी-मासस्य २६ दिनाङ्के रात्रौ फोर्ब्स्गञ्ज-समीपस्थे विराट्-नगरे केभिः महिलाभिः सह गृहीतः।
एतासां घटनानां गहनतया अन्वेषणं करणीयम्, अन्यथा बिहारे नूतनः संकटः उत्पद्यते।