
अन्तर्राष्ट्रीयविद्युत्प्रौद्योगिकीआयोगस्य उपाध्यक्षपदं भारतेन सुरक्षितम् अस्ति। एतदतिरिक्तं भारतेन सामरिकप्रबन्धनमण्डलस्य अध्यक्षपदमपि प्राप्तम् अस्ति । अस्य बोर्डस्य अध्यक्षत्वेन भारतस्य कार्यकालः वर्षद्वयं (२०२३-२५) यावत् भविष्यति । आईईसी इत्यस्य उपाध्यक्षपदार्थं सैन्फ्रांसिस्को महासभायां मतदानस्य समये भारतेन एतत् पदं सुरक्षितम् अस्ति। अस्मिन् मतदाने भारतेन प्रायः ९० प्रतिशतं मतं प्राप्तस्य अनन्तरं एषा स्पर्धा प्रायः एकपक्षीयः एव अभवत् । विमल महेन्द्रुः अधुना अस्मिन् अन्तर्राष्ट्रीयमञ्चे भारतस्य प्रतिनिधित्वं करिष्यति। अस्मिन् काले आयोजिते मतदाने भारतीयमानकब्यूरो इत्यस्य द्वितीयतकनीकीसमित्याः सदस्याः अपि निर्वाचिताः यत्र आईईसी इत्यस्य राष्ट्रियसमितेः सदस्याः अपि निर्वाचिताः आसन् ।
आईईसी पदं प्राप्य भारतम् अधुना बिस् इत्यस्य साहाय्येन मानकीकरणस्य अन्तर्राष्ट्रीयसङ्गठने महत्त्वपूर्णां भूमिकां कर्तुं समर्थः भविष्यति। एतदतिरिक्तं भारतम् अस्मात् मञ्चात् स्वविचारं प्रकटयितुं समर्थः भविष्यति येन भारतं अन्तर्राष्ट्रीयस्तरस्य मानकेन सह समरूपे आगन्तुं साहाय्यं करिष्यति। अस्मिन् विशेषतया विद्युत्, इलेक्ट्रॉनिक्स इत्यनेन सह सम्बद्धाः तकनीकाः समाविष्टाः भविष्यन्ति ।
व्याख्यातव्यं आईईसी यत् एकः अन्तर्राष्ट्रीयः अलाभकारी संस्था अस्ति यःअन्तर्राष्ट्रीयस्तरस्य अन्तर्राष्ट्रीयव्यापारस्य, आधारभूतसंरचनायाः विद्युत्इलेक्ट्रॉनिकवस्तूनाम् गुणवत्तां सुधारयितुम् कार्यं करोति। अस्मिन् प्रौद्योगिकीदक्षता, किफायती, अनुसन्धानं, नवीकरणीय ऊर्जा च अन्तर्भवति । एतदतिरिक्तं सुविधाभिः, उत्तमयानव्यवस्था, जलवायुपरिवर्तनं, जनानां सुरक्षा च सुसज्जितस्य नगरस्य विषये अपि पूर्णं ध्यानं दीयते ।
विश्वे आईईसी इत्यस्य १७० तः अधिकाः सदस्यदेशाः सन्ति । अस्मिन् विषये सम्पूर्णे विश्वे २०,००० इत्येव विशेषज्ञाः सन्ति । अस्य राष्ट्रियसमितिः अस्ति, यस्याः पूर्णसदस्याः ६२ परिमिताः सन्ति । एतदतिरिक्तं सहायकसदस्यानां संख्या २६ परिमितम् अस्ति । एवं प्रकारेण अस्य सदस्यानां कुलसंख्या ८८ अस्ति । सम्प्रति अस्य आज्ञा चीनदेशस्य यिन्हियाओ शु इत्यस्य हस्ते अस्ति। जू आईईईई इत्यस्य वरिष्ठः सदस्यःअपि अस्ति।