
पाकिस्तानस्य प्रधानमन्त्री शेहबाजशरीफः शुक्रवासरे रक्षा-आर्थिकसम्बन्धं वर्धयितुं तुर्कीदेशस्य द्विदिनात्मकं आधिकारिकयात्रायै प्रस्थितवान्। विदेशकार्यालयस्य (एफओ) अनुसारं प्रधानमन्त्री राष्ट्रपति रेसेप् तय्यप् एर्दोगान् इत्यस्य आमन्त्रणेन तुर्कीदेशं गच्छति।
विभागः वदति यत्, ‘शेहबाजशरीफः राष्ट्रपतिना एर्दोगान् इत्यनेन सह पाकिस्तानस्य नौसेनायाः कृते चतुर्णां मिलगेम् पी एन एस खैबर कार्वेट्-जहाजानां तृतीयस्य इत्यस्य संयुक्तरूपेण इस्तान्बुल-शिपयार्ड्-मध्ये उद्घाटनं करिष्यति।’
शरीफः ट्वीट् कृत्वा एतां सूचनां दत्तवान्, शरीफः अवदत् – ‘एषा यात्रा द्वयोः देशयोः रक्षासहकार्यस्य गहनतायाः प्रतिनिधित्वं करोति।
MILGEM परियोजना उभौ देशयोः संयुक्तः कार्यक्रमः अस्ति । यत् पाकिस्तान-तुर्की-रणनीतिकसाझेदारीयां महत्त्वपूर्णं माइलस्टोन् इति कथ्यते।पाकिस्तानस्य नौसेनायाः कृते प्रथमस्य कार्वेट्-यानस्य पीएनएस बाबरस्य प्रक्षेपणसमारोहः गतवर्षस्य अगस्तमासे इस्तान्बुलनगरे आयोजितः, द्वितीयस्य पीएनएस बदरस्य जहाजस्य प्रक्षेपणसमारोहः अस्मिन् वर्षे मेमासे कराचीनगरे आयोजितः।
द्विपक्षीयसम्बन्धेषु, क्षेत्रीयस्थितौ, अन्येषु च साधारणहितविषयेषु व्यापकविमर्शःअपि द्वयोःनेतारःकरिष्यन्ति। शरीफः तुर्कीव्यापारसमुदायेन सह अपि संवादं करिष्यति। शरीफः पूर्वं अस्मिन् वर्षे मे-जूनमासे तुर्कीदेशं गतः आसीत् ।
शरीफः ट्वीट् कृत्वा अवदत् यत् अस्माकं द्विपक्षीयसम्बन्धाः राष्ट्रपति एर्दोगान् इत्यस्य नेतृत्वे सामरिकसाझेदारी इत्यस्य नूतनयुगे प्रविष्टाः सन्ति।
प्रधानमन्त्रिणा अपि उक्तं यत् वयं सम्बन्धस्य पूर्णं अप्रयुक्तक्षमतां उद्घाटयितुं मार्गे स्मःइति।