
यदि भवान् म्युचुअल् फण्ड् व्यापारे अस्ति तर्हि एषा भवतः कृते महती वार्ता अस्ति। अन्तःस्थव्यापारस्य निवारणाय सेबी-संस्थायाः अन्तःस्थव्यापारस्य भागत्वेन नियमानाम् उत्तीर्णतां कृत्वा म्युचुअल् फण्ड् क्रयविक्रयः अपि विचारितः अस्ति ।
पूंजीबाजारनियामकः सेबी म्युचुअल् फण्ड् यूनिट् इत्यस्य क्रयविक्रयं अन्तःस्थव्यापारस्य परिधिमध्ये आनयत्। सम्प्रति सूचीकृतकम्पनीषु अथवा सूचीकृतेषु प्रस्तावितेषु प्रतिभूतिषु अन्तःस्थव्यापारनियमाः प्रवर्तन्ते । तावत्पर्यन्तं म्युचुअल् फण्ड् इत्यस्य यूनिट् प्रतिभूतिपरिभाषायाः बहिः स्थापिताः आसन् । सेबी इत्यस्य नूतनः नियमननियमः नवम्बर् २४ दिनाङ्कात् प्रभावी अभवत् ।
सेबी गुरुवासरे जारीकृते अधिसूचनायां उक्तवती यत्…म्युचुअल् फण्ड् इत्यस्य योजनायाः एककेषु कोपि अन्तःस्थः व्यापारं न करिष्यति यदि तस्य किमपि मूल्यसंवेदनशीलं सूचना अस्ति तर्हि यस्य योजनायाः शुद्धसम्पदः सम्बन्धितानां मूल्ये वा हिते वा महत्त्वपूर्णः प्रभावः भवितुम् अर्हति ।
नियमपरिवर्तनस्य सज्जता
सेबी इत्यस्य नवीनतमः निर्णयः फ्रेंक्लिन् टेम्पल्टन-प्रकरणस्य पश्चात् आगतः, यस्मिन् निधिगृहस्य केषाञ्चन कार्यकारीणां आरोपः आसीत् यत् तेषां धारणानि बन्दीकरणात् पूर्वं षट् ऋणयोजनासु नगदं कृतवन्तः। नवीननियमानाम् अन्तर्गतं सम्पत्तिप्रबन्धनकम्पनीभ्यः (एएमसी) एएमसी, न्यासीभिः, स्टॉक एक्सचेंजेषु तेषां निकटसम्बन्धिभिः च स्वस्य म्यूचुअल् फण्ड् योजनानां यूनिट्-मध्ये धारणस्य विवरणं प्रकटयितव्यं भविष्यति।
नियामकेन उक्तं यत् सम्पत्तिप्रबन्धनकम्पन्योः नामाङ्कितैः, न्यासीभिःतेषां निकटबन्धुभिः च चालितव्यापाराणाम् अन्तः म्युचुअल् फण्ड् तथा सम्पत्तिप्रबन्धनस्य यूनिट्-मध्ये लेनदेनस्य तिथ्याः पूर्णविवरणं कम्पनीयाः अनुपालनपदाधिकारिणं प्रति सूचितं भविष्यति।
एषा व्यवस्था नामाङ्कनार्थं भविष्यति
भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) विद्यमानानाम् अन्तःस्थव्यापारनियमानां प्रावधानानाम् अनुरूपं निर्दिष्टव्यक्तिनां आचारसंहितायां न्यूनतममानकानि अपि निर्धारितानि सन्ति। अन्तःस्थव्यापारं निवारयितुं सेबी इत्यनेन उक्तं यत् सम्पत्तिप्रबन्धनकम्पनी मुख्याधिकारिणः अथवा प्रबन्धनिदेशकस्य, न्यासीयाः वा अन्यस्य तत्सदृशस्य व्यक्तिस्य अनुमोदनेन पर्याप्तं प्रभावी च तन्त्रं स्थापयिष्यति।