
भारतस्य आतङ्कवादविरोधीसमितेः नेतृत्वं, गतमासे देशे विशेषसभायाः सफलतया आतिथ्यं च संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः (यूएनएससी) सदस्यैः प्रशंसितम्। (यूएनएससी) इत्यनेन एतत् प्रमुखं आयोजनं वर्णितम्, यस्मिन् अग्रे-दृष्टि-दिल्ली-घोषणा स्वीकृता ।
संयुक्तराष्ट्रसङ्घस्य आतङ्कवादविरोधी समितिः अक्टोबर् २९ दिनाङ्के भारते आयोजिते द्विदिवसीयसम्मेलने सदस्यदेशेभ्यः आह्वानं कृतवती यत् ते आतङ्कवादीक्रियाकलापं सर्वथा न सहन्तु। सम्मेलने १५ सदस्यीयस्य संयुक्तराष्ट्रसङ्घस्य प्रतिनिधिः उपस्थिताः आसन् । प्रतिनिधिमण्डलं राष्ट्रपतिभवने राष्ट्रपति द्रौपदी मुर्मू इत्यनेन सह मिलितवान्। प्रतिनिधिमण्डलस्य सदस्यानां स्वागतं कुर्वन् राष्ट्रपतिः तेषां प्रशंसाम् अकरोत् यत् ते मुम्बईनगरे २६/११ पीडितानां कृते श्रद्धांजलिम् अर्पयन् स्वयात्राम् आरब्धवन्तः।
अस्मिन् सत्रे राष्ट्रपतिं संयुक्तराष्ट्रसङ्घस्य भारतस्य स्थायीप्रतिनिधिना राजनयिकरुचिराकम्बोजेन सीटीसी-सङ्घस्य अध्यक्षत्वेन संयुक्तराष्ट्रसङ्घस्य सीटीसी-सङ्घस्य कार्यकरणस्य, तस्य प्राथमिकतानां च विषये अवगतं कृतम् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः अध्यक्षः, गैबनस्य विदेशमन्त्री च मिशेल मूसा अदामो, भारतस्य विदेशमन्त्री च डॉ. एस उल्लेखित।