
ऋचा चड्डा इत्यस्याः विलोपितस्य ट्वीट् इत्यस्य विषये बहवः जनाः प्रतिक्रियाम् अददुः। अद्यतनं नाम के.के.मेनोन् इत्यस्य अस्ति । ऋचा चड्डा न केवलं भर्त्सितः अपितु पाठमपि पाठितवान्। के.के.मेनन् लिखितवान् यत्, ‘अस्माकं देशस्य प्रत्येकस्य नागरिकस्य च सुरक्षायाः कृते वर्दीधारिणः वीराः सैनिकाः स्वप्राणान् दावपेक्षया स्थापयन्ति।’ तेषां प्रति अस्माकं आदरं कृतज्ञतां च प्रकटयितुं न्यूनतमं कर्तुं शक्नुमः। तस्य साहसं नमस्कारं कर्तुं शक्नोति। जय हिन्द, वन्दे मातरम्। एतेन सह सः हस्तसंबद्धं इमोजी अपि स्थापितवान् अस्ति ।
ऋचा चढा अद्यैव ट्विट्टर् इत्यस्य विवादास्पदं ट्वीट् कृतवती।
महत्त्वपूर्णं यत् ऋचा चड्डा अद्यैव ट्विट्टर् इत्यस्यविवादास्पदं ट्वीट् कृतवती, तदनन्तरं तस्याः उपरि आक्षेपः कृतः अस्ति। एतत् एव न, निर्माता अशोकपण्डितः मुम्बईनगरे तस्य विरुद्धं पुलिसशिकायतां कृतवान् अस्ति। अक्षयकुमारः, रविकिशन इत्यादयः कलाकाराः अपि ऋचाचड्डा गलवानसम्बद्धं विवादास्पदं ट्वीट् कृत्वा लक्ष्यं कृतवन्तः। वस्तुतः भारतीयसेनायाः एकेन अधिकारीणा उक्तं आसीत् यत् पाकिस्तान-कश्मीरं ग्रहीतुं सेना पूर्णतया सज्जा अस्ति । सः केवलं सर्वकारस्य आदेशं प्रतीक्षते। एतस्मिन् खननं कृत्वा ऋचा चड्डा ‘धिक् गलवनात्’ इति लिखितवान् आसीत् ।
ऋचा चढा इत्यनेन ट्वीट् अपि दुर्गता भवति इति दृष्ट्वा तत् ट्वीट् अपाकृतम्।
ऋचा चढा न केवलं तत् ट्वीट् विलोपितवती अपितु तस्याः पितामही सेनायाम् अस्ति इति जनान् स्मारयति स्म। यद्यपि जनाः वदन्ति यत् भवतः ट्वीट् इत्यनेन सह नानी इत्यस्य किं सम्बन्धः अस्ति। ऋचा चढा अनेकेषु चलच्चित्रेषु कार्यं कृतवती अस्ति । सः सामाजिकमाध्यमेषु अपि अत्यन्तं सक्रियः अस्ति ।