
२६ नवम्बर २००८ दिनाङ्कः देशः कदापि न विस्मर्तुं शक्नोति । एषः एव दिवसः आसीत् यदा भारतं स्वभूमौ अत्यन्तं भयानकेन आतङ्कवादीनाम् आक्रमणेन कम्पितः आसीत् । २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य २६ दिनाङ्के देशे अस्य आतङ्कवादीनां आक्रमणस्य १४ वर्षाणि पूर्णानि भवन्ति । अस्य दिवसस्य स्मरणं कुर्वन्तः अद्यापि देशवासिनः कम्पन्ते।
On the anniversary of 26/11 Mumbai terror attacks, the nation remembers with gratitude all those we lost. We share the enduring pain of their loved ones and families. Nation pays homage to the security personnel who fought valiantly and made supreme sacrifice in the line of duty.
— President of India (@rashtrapatibhvn) November 26, 2022
उल्लेखनीयं यत् लश्करतैबा-नगरस्य १० आतङ्कवादिनः बमविस्फोटैः, गोलिकाभिः च मुम्बई-नगरे आतङ्कं कृतवन्तः । आतङ्कवादिनः छत्रपतिशिवाजीमहाराजटर्मिनस (सीएसएमटी), ताजमहलपैलेस् होटेल्, होटेल् ट्रायडेण्ट्, नरिमन हाउस्, लियोपोल्ड् कैफे, कामा हॉस्पिटल तथा च तानि भीडयुक्तानि क्षेत्राणि लक्ष्यं कृतवन्तः।
स्वतन्त्रभारते अद्यपर्यन्तं बृहत्तमः आतङ्कवादी आक्रमणः एषः एव । अस्मिन् आक्रमणे १८ सुरक्षाकर्मचारिणः सहितं १६६ जनाः प्राणान् त्यक्तवन्तः, अस्मिन् आक्रमणे ३०० तः अधिकाः जनाः घातिताः च अभवन् । आतङ्कवादिनः देशस्य सुरक्षिततमं स्थानं ताजमहलहोटेल् लक्ष्यं कृत्वा अस्माकं सुरक्षाव्यवस्थायां प्रश्नचिह्नं स्थापितवन्तः आसन्। एनएसजी-कमाण्डोः मुम्बईपुलिसः च मिलित्वा अस्य आक्रमणस्य सामनां कृतवन्तः, ९ आतङ्कवादिनः मारिताः च ।
गृहमंत्री अमित शाह ने 26/11 को मुंबई आतंकवादी हमले में शहीद हुए नागरिकों एवं वीर जवानों को श्रद्धांजलि अर्पित की।#MumbaiAttack @AmitShah pic.twitter.com/M3v9J26WqU
— Hindusthan Samachar News Agency (@hsnews1948) November 26, 2022
अजमल कसाब इति आतङ्कवादी जीवितः प्राप्तः, न्यायालयेन गृहीतः, मृत्युदण्डः च दत्तः । कसाब इत्यस्य आक्रमणस्य चतुर्थवर्षस्य पञ्चदिनपूर्वं २०१२ तमस्य वर्षस्य नवम्बर्-मासस्य २१ दिनाङ्के मृत्युदण्डः दत्तः । आक्रमणस्य अनन्तरं तत्कालीनः महाराष्ट्रस्य मुख्यमन्त्री विलासरावदेशमुखः, गृहमन्त्री शिवराजपाटिलः च इत्यादयः अनेके राजनेतारः राजीनामा दत्तवन्तः ।
२००८ तमस्य वर्षस्य नवम्बर्-मासस्य २६ दिनाङ्के रात्रौ पाकिस्तानस्य कराची नगरात् आतङ्कवादी सङ्गठनस्य लश्कर-ए-तैबा इत्यस्य १० आतङ्कवादिनः कोलाबा-नगरस्य समुद्रतीरात् नौकायाः माध्यमेन भारतं प्रविष्टाः । सः समुद्रमार्गेण मुम्बईनगरं प्रविष्टवान् । भारतीयनौसेनायाः वञ्चनाय आतङ्कवादिनः मार्गे एकां भारतीयनौकाम् अपहृत्य जहाजे स्थितान् सर्वान् जनान् मारितवन्तः । आतङ्कवादिनः पूर्णसशस्त्राः, एतादृशं वेषं कृतवन्तः यत् तान् कोऽपि न परिचिनुवति स्म ।
Humble tribute to all the martyred soldiers, policemen and innocent civilians who made the supreme sacrifice to protect the motherland in the 26/11 Mumbai terror attack.
— Shandilya Giriraj Singh (@girirajsinghbjp) November 26, 2022
यद्यपि कोलाबानगरस्य केचन स्थानीयजनाः तस्य विषये शङ्किताः अभवन् तदनन्तरं ते पुलिसं सूचितवन्तः, परन्तु पुलिसैः तत् हल्केन गृहीतम् । ततः किञ्चित्कालानन्तरं नगरात् प्रत्येकस्मिन् समाचारचैनेल्-मध्ये आक्रमणस्य समाचाराः प्रवहितुं आरब्धाः । प्रारम्भे एतत् समूहयुद्धम् इति निवेदितम् किन्तु शीघ्रमेव एतत् आतङ्कवादी आक्रमणम् इति स्पष्टम् अभवत् ।
मुम्बईनगरे प्रवेशानन्तरं सर्वे आतङ्कवादिनः २-२ इति समूहेषु विभक्ताः आसन् । तेषु २ त्रिडेण्ट्, द्वौ ताजं प्रविशन्ति, ४ नरिमनगृहं प्रविशन्ति । कसाबः तस्य सहचरः च तत्र सीएसएमटी लक्ष्यं कृत्वा गोलीकाण्डं कर्तुं आरब्धवन्तौ । अस्मिन् स्थाने न्यूनातिन्यूनं ५८ जनाः मृताः, १०० तः अधिकाः जनाः घातिताः च ।
मुम्बई आतंकी हमले में प्राण गंवाने वाले नागरिकों तथा आमजन की रक्षा करते सर्वोच्च बलिदान देने वाले अमर शहीदों को शत–शत नमन। भारत सदैव वैश्विक शांति और सामाजिक सद्भाव का अग्रदूत रहा है लेकिन हम आतंकवाद को उसके सभी रूपों में समाप्त करने के लिए भी दृढ़संकल्पित हैं। #MumbaiAttacks
— Om Birla (@ombirlakota) November 26, 2022
ततः कसाबः इस्माइलखानः च कामा-अस्पतालं लक्ष्यं कुर्वन्ति । मार्गे सः अशोककाम्ते, विजयसालास्करः, मुम्बई (एटीएस) प्रमुखः हेमन्तकरकरे च सहितं ६ पुलिसकर्मचारिणः उपरि आक्रमणं करोति। अस्मिन् आक्रमणे हेमन्त कर्करे अपि प्राणान् त्यक्तवान् । ततः पुलिसजीपं गृहीत्वा उभौ आतङ्कवादिनौ पलायतः। क्रॉसफायर इत्यस्मिन् कामखानः मारितः भवति, अजमल कसाबः च निग्रहे गृहीतः भवति । कर्तव्यकाले तुकाराम ओम्बले मृतः ।
Terrorism threatens humanity.
Today, on 26/11, the world joins India in remembering its victims. Those who planned and oversaw this attack must be brought to justice.
We owe this to every victim of terrorism around the world. pic.twitter.com/eAQsVQOWFe
— Dr. S. Jaishankar (@DrSJaishankar) November 26, 2022
होटेल् ताज्, ओबेरोई ट्रायडेण्ट्, नरिमन हाउस् च लेना-कर्मचारिभिः एनएसजी-कमाण्डोभिः च घेराबंदी कृता । ततः ऑपरेशन ब्लैक टोर्नाडो आरब्धम् । एनएसजी कमाण्डोः सर्वान् आतङ्कवादिनः मारितवन्तः। २८ नवम्बर् दिनाङ्के एनएसजी कमाण्डो जनाः ट्रायडेण्ट् नरिमन हाउस्-इत्येतयोः कार्याणि समाप्तवन्तः । नवम्बर् २९ दिनाङ्के एनएसजी कमाण्डो जनाः आक्रमणानां समाप्तिम् कृत्वा होटेल् ताज्-इत्यस्य रक्षणं कृतवन्तः, तेषां वीरतायाः कारणात् देशे यत् संकटम् आगतं तत् निवारितम्।
देश ने कायराना मुंबई 26/11 आतंकी हमले में अपने निर्दोष नागरिकों को खोया था। वहीं, सबकी रक्षा करते हुए हमारे वीर जवानों ने अपना सर्वोच्च बलिदान दिया।
सभी को विनम्र श्रद्धांजलि!
अपनों के खोने की असह्य पीड़ा को प्रतिपल जी रहे सभी परिजनों के प्रति मेरी संवेदनाएं हैं।
— Yogi Adityanath (@myogiadityanath) November 26, 2022