पेटीएम इत्यस्य भागानां पतनेन कम्पनीयाः कृते अन्यत् दुर्वार्ता आगता अस्ति। पेटीएम पेमेंट्स् सर्विसेज लिमिटेड् इत्यनेन पेमेण्ट् एग्रीगेटर् अनुज्ञापत्रार्थं प्रदत्तं आवेदनं आरबीआइ इत्यनेन अङ्गीकृतम्। केन्द्रीयबैङ्केन पुनः आवेदनपत्रं दातुं आह।
भारतीयरिजर्वबैङ्केन पेटीएम पेमेंट्स् सर्विसेज लिमिटेड् (पीपीएसएल) इत्यस्मै आघातः कृतः। केन्द्रीयबैङ्केन उक्तं यत् पेटीएम इत्यनेन पुनः आवेदनपत्रं दातव्यं भविष्यति यत् तेन भुक्तिसङ्ग्रहकर्तृरूपेण कार्यं कर्तुं शक्यते। रिजर्वबैङ्केन पेटीएम पेमेंट्स् सर्विसेज इत्यस्य ऑनलाइन मर्चेन्ट् ऑनबोर्डिङ्ग् इत्यस्य स्थगितम् अस्ति। यावत् आवेदनस्य अनुमोदनं न भवति तावत् कम्पनी नूतनं ऑनलाइन-व्यापारिणं जहाजे न करिष्यति। परन्तु रिजर्वबैङ्कस्य अस्य निर्णयस्य तस्य व्यवसाये कोऽपि प्रमुखः प्रभावः न भविष्यति इति कम्पनी वदति। एषा वार्ता तस्मिन् समये आगता यदा पेटीएम इत्यस्य भागेषु महती विक्रयणं दृश्यते।
भुक्तिसङ्ग्रहकः कथं कार्यं करोति ?
पेटीएम पेमेंट सर्विस इत्यनेन ऑनलाइनव्यापारिभ्यः पेमेण्ट् एग्रीगेटर् सेवां प्रदातुं अनुज्ञापत्रस्य आवेदनं कृतम् आसीत्, यत् रिजर्वबैङ्केन अङ्गीकृतम् अस्ति। भुगतानसङ्ग्रहकः एकः सेवाप्रदाता अस्ति यः एकस्मिन् स्थाने सर्वप्रकारस्य भुक्तिविकल्पं प्रदाति । ततः ग्राहकेभ्यः धनं संग्रह्य नियतसमये वणिक् प्रति भुक्तिः प्रेष्यते । सरलशब्देषु अवगच्छन्तु, भुगतानसङ्ग्रहकस्य कार्यं सर्वेषां भुगतानविकल्पानां माध्यमेन ग्राहकानाम् भुगतानं प्राप्य निर्दिष्टसमये दुकानदारानाम् ई-वाणिज्यस्थलानां च स्थानान्तरणं भवति।
१२० दिवसेषु आवेदनं कर्तव्यं भवति
अधुना पेटीएम इत्यनेन पुनः 120 कैलेण्डरदिनानां अन्तः भुगतान एग्रीगेटर इत्यस्य आवेदनपत्रं दातव्यम् अस्ति। पेटीएम कथयति यत् तस्य मञ्चे विद्यमानाः व्यापारिणः किमपि प्रकारेण प्रभाविताः न भविष्यन्ति। कम्पनी कथयति यत् रिजर्वबैङ्कस्य निर्णयस्य प्रभावः केवलं नूतने ऑनलाइनव्यापारिणे एव दृश्यते। पुनः आवेदनं कृत्वा अनुमोदनं प्राप्स्यति इति कम्पनी आशां प्रकटितवती अस्ति।
कति कम्पनयः आवेदनं कृतवन्तः ?
२०२० तमे वर्षे मार्गदर्शिकाः निर्गत्य रिजर्वबैङ्केन सर्वेषां भुगतानसङ्ग्रहकर्तृणां कृते अनुज्ञापत्रं अनिवार्यं कृतम् । ततः परं बहवः भुक्तिकम्पनयः अनुज्ञापत्रार्थं आवेदनं कृतवन्तः । प्रतिवेदनानुसारम् अधुना यावत् १८५ तः अधिकाः फिन्टेक् कम्पनयः स्टार्टअप् च अनुज्ञापत्रार्थं आवेदनं कृतवन्तः।
शुक्रवासरे पेटीएम इत्यस्य शेयर्स् पञ्चप्रतिशताधिकलाभेन बन्दः अभवत्। पूर्वसत्रे सर्वकालिकनिम्नस्तरं ४३९.६० रुप्यकाणि प्राप्तवान् अयं स्टोक् पूर्वदिने कूर्दितवान् । परन्तु विगतषड्मासेषु पेटीएम-सङ्घस्य शेयर्स् २० प्रतिशताधिकं हानिः अभवत् ।
तस्मिन् एव काले पेटीएम इत्यस्य स्टॉक् उच्चतमस्थानात् ७५ प्रतिशताधिकं हानिम् अकरोत् । पेटीएम इत्यस्य मूलकम्पन्योः वन ९७ कम्युनिकेशन्स् लिमिटेड् इत्यस्य आईपीओ गतवर्षस्य नवम्बरमासे प्रारब्धः आसीत् । पेटीएम आईपीओ इत्यस्य इशू आकारः १८,३०० कोटिरूप्यकाणि आसीत् अस्य कृते मूल्यपट्टिका २०८० रुप्यकात् २१५० रुप्यकाणि यावत् निर्धारिता आसीत् ।