
प्रकाशयति
वर्तमान आर्थिकसंकटस्य कारणात् पाकिस्तानदेशः स्वस्य बाह्यदायित्वं न दातुं शक्नोति इति भयम् अस्ति ।
पाकिस्तानस्य राज्यबैङ्कस्य राज्यपालः अवदत् – अन्यमाध्यमेन ५० कोटिरूप्यकाणां व्यवस्था कृता अस्ति।
पाकिस्तानस्य केन्द्रीयबैङ्कः २०२३ तमस्य वर्षस्य अन्ते देशस्य स्थितिः उत्तमरीत्या भविष्यति इति अपेक्षां करोति ।
महङ्गानि वर्धमानं, अर्थव्यवस्थां पतति, नकदसंकटं च गच्छन् पाकिस्तानदेशः नियततिथितः त्रयः दिवसाः पूर्वं दिसेम्बर्-मासस्य द्वितीये दिने एक-अर्ब-डॉलर्-मूल्यानां अन्तर्राष्ट्रीय-बाण्ड्-पत्राणि दास्यति। पाकिस्तानस्य केन्द्रीयबैङ्कप्रमुखेन शुक्रवासरे एतां सूचना दत्ता। १.०८ अरब अमेरिकी-डॉलर्-रूप्यकाणां बन्धक-पुनर्भुक्तिः ५ दिसम्बरदिनाङ्के भवितव्या अस्ति तथा च वर्तमानआर्थिककठिनतायाः कारणात् पाकिस्तान-देशः बाह्य-देयता-निर्वाहं कर्तुं शक्नोति इति आशङ्का वर्तते
भुक्तिविवरणं दत्त्वा पाकिस्तानस्य स्टेट्बैङ्कस्य गवर्नर् जमील अहमदः अवदत् यत् एशियाई आधारभूतसंरचनानिवेशबैङ्कसहितस्य बहुपक्षीयद्विपक्षीयस्रोतानां माध्यमेन आगामिसप्ताहस्य मंगलवासरपर्यन्तं ५० कोटि अमेरिकीडॉलरस्य व्यवस्था कृता अस्ति।
२०२३ तमस्य वर्षस्य अन्ते यावत् स्थितिः सुधरति
नवम्बरमासे १.८ अर्ब अमेरिकीडॉलर्-रूप्यकाणां भुक्तिः कृता अपि विदेशीयविनिमयसञ्चयः स्थिरः इति राज्यपालः अवदत् । तथ्याङ्केषु ज्ञातं यत् नवम्बर् १८ दिनाङ्के केन्द्रीयबैङ्कस्य ७.८ अब्ज डॉलरः आसीत्, परन्तु एतत् एकमासस्य आयाताय कष्टेन एव पर्याप्तम् अस्ति ।
परन्तु अहमदः आशां प्रकटितवान् यत् २०२३ तमस्य वर्षस्य जूनमासे वित्तीयवर्षस्य अन्ते यावत् स्थितिः सुधरति, देशस्य स्थितिः उत्तमरीत्या भविष्यति। भुक्तिसन्तुलनसम्बद्धचिन्तानां कारणेन पाकिस्तानस्य आर्थिकस्थितिः नाजुकरूपेण एव वर्तते। तत्सह महङ्गानि वर्धमानाः, करराजस्वविस्तारे कष्टानि च चिन्ताजनकाः महत्त्वपूर्णाः कारणानि सन्ति।
पाकिस्तानस्य मध्यभागे व्याजस्य दरं वर्धितम् अस्ति
पाकिस्तानस्य राज्यबैङ्केन वर्धमानमूल्यानां नियन्त्रणार्थं स्वस्य प्रमुखनीतिदरेण १०० आधारबिन्दुभिः १६ प्रतिशतं यावत् वर्धितः, एषः निर्णयः निजीक्षेत्रस्य वित्तपोषणस्य आवश्यकतां अधिकं न्यूनीकरिष्यति।
पाकिस्ताने आर्थिकसमस्यानां एकं कारणं नूतनसेनाप्रमुखस्य नियुक्तौ विलम्बः अपि आसीत् इति कथ्यते, यस्य कारणेन राजनैतिक-अस्थिरता वर्धिता आसीत् परन्तु इदानीं नूतनः सेनाप्रमुखः नियुक्तः इति विश्वासः अस्ति यत् राजनैतिक-अनिश्चितता न्यूनीभवति, येन व्यापार-समुदायस्य विश्वासः भविष्यति |.