
देहली-महिला-आयोगस्य हस्तक्षेपस्य अनन्तरं देहली सर्वकारेण सर्वेषु सर्वकारीय-अस्पतालेषु ‘बर्न्-एण्ड्-प्लास्टिक-सर्जरी-वार्ड्’-सुविधायाः सह निःशुल्क-लिंग-पुनर्निर्देश-शल्यक्रिया आरब्धा अस्ति देहली सर्वकारस्य स्वास्थ्यविभागेन देहलीनगरस्य सर्वेषां सर्वकारीयचिकित्सालयानां कृते परिपत्रं जारीकृतं यत् यदि तेषां ‘बर्न् एण्ड् प्लास्टिक वार्ड्स्’ प्लास्टिकसर्जन् च सन्ति तर्हि निःशुल्कं सेक्स रिअसाइन्मेण्ट् शल्यक्रियाः आरभ्यन्ते। आयोगेन एतत् प्रमुखं उपलब्धिः इति वर्णितम् यतः आयोगः कतिपयान् मासान् यावत् एतत् विषयं स्वास्थ्यविभागेन सह गृह्णाति।
आयोगेन उल्लेखितम् यत् राजधानीयां हिजड़ानां सम्मुखे एकः समस्या अस्ति यत् सर्वकारीयचिकित्सालयेषु निःशुल्कं लिंगपुनर्निर्देशनशल्यक्रिया (एसआरएस) इत्यस्य अभावः अस्ति। निजचिकित्सालये लिंगपरिवर्तनस्य प्रक्रियां कर्तुं हिजड़ानां १०-१५ लक्षपर्यन्तं दातव्यं भवति । अस्मिन् विषये आयोगेन देहलीसर्वकारस्य स्वास्थ्यविभागाय सूचना जारीकृत्य देहलीनगरस्य सर्वेषु सर्वकारीयचिकित्सालयेषु निःशुल्कलिंगपुनर्निर्देशनशल्यक्रियासुविधाप्रदानविषये सूचनां याचितम् आसीत्। देहलीसर्वकारस्य स्वास्थ्यपरिवारकल्याणविभागेन आयोगाय सूचितं यत् देहलीसर्वकारस्य चिकित्सालयेषु एसआरएससुविधाः उपलब्धाः न सन्ति। परन्तु आयोगस्य अनुरोधेन स्वास्थ्यविभागेन देहलीसर्वकारस्य स्वास्थ्यसेवामहानिदेशकं(डीजीएचएस) अस्य विषयस्य परीक्षणार्थं समितिं निर्मातुं तस्य विषये प्रतिवेदनं च दातुं निर्देशः दत्तः आसीत्।
तदनन्तरं यदा आयोगस्य अध्यक्षा स्वातिमालीवालेन डीजीएचएस-समित्याः समक्षं समितिस्य स्थितिविषये सूचनां याच्य सूचना प्रेषिता तदा आयोगाय सूचितं यत् अधुना गुरुतेगबहादुरस्य दाह-प्लास्टिकविभागे निःशुल्कं लिंगपुनर्निर्धारण-शल्यक्रिया (एसआरएस) क्रियते अस्पताल, देहली।सुविधा उपलब्धा कृता अस्ति।
ततः स्वातिमालीवालः स्वास्थ्यविभागाय सम्मनपत्रं जारीकृत्य पृष्टवान् यत् ‘बर्न् एण्ड् प्लास्टिक’ शल्यक्रियावार्डयुक्ते एकस्मिन् एव सर्वकारीयचिकित्सालये निःशुल्कं लिंगपुनर्निर्देशनशल्यक्रिया किमर्थं भवति, सर्वेषु न। आयोगेन विभागाय सूचितं यत् हिजड़ानां (अधिकारसंरक्षणकानूनम्) २०१९ इत्यस्मिन् सर्वकारीयचिकित्सालयेषु एसआरएस इत्यस्य अपि प्रावधानम् अस्ति। , ९.
अधुना स्वास्थ्यसेवानिदेशालयेन आयोगाय सूचितं यत् सर्वकारेण आयोगस्य अनुशंसा स्वीकृता अस्ति तथा च देहलीनगरस्य सर्वकारीयचिकित्सालयानां सर्वेषां चिकित्साअधीक्षकाणां कृते अस्मिन् विषये परिपत्रं निर्गतम् अस्ति। जारीकृते परिपत्रे स्पष्टतया उल्लेखः अस्ति यत् प्लास्टिकसर्जनस्य सुविधायुक्ताः ‘बर्न् एण्ड् प्लास्टिक वार्ड्स्’ येषु सर्वकारीयचिकित्सालयेषु हिजड़ानां कृते निःशुल्कं लिंगपुनर्निर्देशनशल्यक्रियाप्रदानं आरभणीयम्।
देहलीमहिलाआयोगस्य अध्यक्षा स्वाति-मालीवालः अवदत् यत्, “अहं प्रसन्ना अस्मि यत् अस्माकं हस्तक्षेपस्य अनन्तरं अन्ततः देहलीनगरस्य सर्वकारीय-अस्पतालेषु निःशुल्क-लिंग-पुनर्निर्देशन-शल्यक्रियाः प्रदत्ताः सन्ति |. निजीचिकित्सालयेषु अपि १०-१५ लक्षरूप्यकेषु एव प्रक्रिया क्रियते! अधिकांशः हिजड़ाः एतादृशं विशालं धनं स्वीकुर्वितुं न शक्नुवन्ति । यदादेहलीनगरस्य सर्वकारीयचिकित्सालयेषु सर्वाणि सुविधानि निःशुल्कानि सन्ति तदा हिजड़ाः स्वजीवनाय महत्त्वपूर्णां प्रक्रियां किमर्थं दातव्या? अस्मिन् विषये स्वास्थ्यविभागेन सर्वकारीयचिकित्सालयेषु निर्गतस्य परिपत्रस्य कार्यान्वयनस्य निकटतया निरीक्षणं आयोगं करिष्यति। यदि कश्चन हिजड़ः सर्वकारीय-अस्पतालेषु एसआरएस-निःशुल्कं प्राप्तुं समस्यां प्राप्नुयात् तर्हि ते अस्माकं हेल्पलाइनं १८१ इत्यत्र सम्पर्कं कर्तुं वा आयोगेन सह प्रत्यक्षतया सम्पर्कं कर्तुं वा शक्नुवन्ति।