
गुजरातराज्ये प्रथमचरणस्य निर्वाचनं डिसेम्बर् मासस्य प्रथमे दिने भविष्यति। 89 विधानसभासीटेषु मतदानं भविष्यति। एतदर्थं निर्वाचनप्रचारस्य अन्तिमचरणं प्रचलति। राजनैतिकदलैः स्वस्य पूर्णशक्तिः दत्ता अस्ति। नेतारणाम् आरोप-प्रति-आरोप-परिक्रमाः तीव्राः अभवन् । भारतीयजनतापक्षेण अद्य गुजरातविधानसभानिर्वाचन २०२२ कृते स्वस्य घोषणापत्रं प्रकाशितम्।
उल्लेखनीयं यत् काङ्ग्रेसस्य आम आदमीपक्षस्य च घोषणापत्राणि पूर्वमेव प्रकाशितानि सन्ति।भाजपा राष्ट्रियाध्यक्ष जेपी नड्डा (जेपी नड्डा) इत्यनेन गांधीनगरनगरस्य राज्यकार्यालये गुजरातविधानसभानिर्वाचन २०२२ कृते दलस्य घोषणापत्रं विमोचयितुं पूर्वं एतत् विडियो प्रकाशितम्। पूर्वं संविधानदिने सः देशस्य संविधानस्य प्रतिलिपिं प्रति पुष्पाणि अर्पितवान् । अस्मिन् समये नड्डा अवदत् यत् वयं संविधानसम्बद्धाः समर्पिताः जनाः स्मः।
गुजरात विधानसभा चुनाव के लिए भाजपा के संकल्प पत्र का विमोचन किया।
यह बाबा सोमनाथ की पावन धरा गुजरात के सांस्कृतिक गौरव और ऐतिहासिक विकास को नया आयाम देगा।
राष्ट्रवाद की प्रेरणा,अंत्योदय के दर्शन व सुशासन के मंत्र से विकसित गुजरात का स्वप्न साकार करेगा।#અગ્રેસર_ગુજરાતનો_સંકલ્પ pic.twitter.com/fCjK4yrLSn
— Jagat Prakash Nadda (@JPNadda) November 26, 2022
अस्मिन् समये गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः, गुजरातप्रदेशाध्यक्षः सी.आर.पाटिलः, दलस्य अनेके वरिष्ठनेतारः च तेषां सह उपस्थिताः आसन् । जेपी नड्डा इत्यनेन उक्तं यत्, प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे, भाजपा-शासने च गुजरातस्य निरन्तरं विकासः भवति। सः अवदत् यत् राज्यस्य समग्रविकासं केवलं भाजपा एव कर्तुं शक्नोति, भाजपा सर्वदा सर्वेषां वर्गानां हिताय विकासाय च विना किमपि भेदभावं कार्यं कृतवती अस्ति।
पूर्वं गुजरातभाजपा अध्यक्षः सी.आर.पाटिलः अवदत् यत् एतत् संकल्पपत्रं कर्तुं गुजरातस्य एककोटिभ्यः अधिकेभ्यः जनानां मतं गृहीतम् अस्ति। सः अवदत् यत् अस्य कृते व्हाट्सएप् नम्बरः निर्गतः अस्ति, यस्य माध्यमेन गुजरातस्य विभिन्नक्षेत्रेषु निवसतां नागरिकानां, छात्राणां, कृषकाणां, व्यापारिणां इत्यादीनां मतं गृहीत्वा भाजपा स्वस्य संकल्पपत्रं सज्जीकृतवती अस्ति।
भाजपा घोषणपत्रे एतानि प्रतिज्ञानि कृतवती अस्ति
कृषकाणां विपणनार्थं १० सहस्रं कोटिरूप्यकाणि व्ययितानि भविष्यन्ति।
२५ सहस्रकोटिरूप्यकाणि व्यययित्वा सिञ्चनव्यवस्थां सुदृढां करिष्यति।
५०० कोटिरूप्यकाणि व्यययित्वा वयं गौशालाः दृढाः करिष्यामः।
एकसहस्रं अतिरिक्तं चलपशुचिकित्सालयं आरभ्यते।
दक्षिणगुजरात-सौराष्ट्रयोः समुद्रीभोजनपार्कद्वयं सज्जीकरिष्यति।
युवानां कृते २० लक्षं रोजगारं विकसितं भविष्यति।
उत्कृष्टताविद्यालयस्य सज्जीकरणाय १०,००० कोटिरूप्यकाणां व्ययः भविष्यति।
देशस्य प्रथमः नील अर्थव्यवस्था औद्योगिकगलियारा सज्जः भविष्यति।
मत्स्यपालनस्य आधारभूतसंरचना अपि सुदृढा भविष्यति।
सम्पूर्णं गुजरातं ०४, ०६ लेनमार्गेण सह सम्बद्धं करिष्यति। उड्डयनमार्गः निर्मितः भविष्यति।
गुजरात ओलम्पिक मिशनस्य अन्तर्गतं विश्वस्तरीयाः क्रीडासुविधाकेन्द्राणि निर्मिताः भविष्यन्ति ।
बालिकाछात्रेभ्यः विद्युत्स्कूटी दास्यति इति प्रतिज्ञा कृता अस्ति।
प्रधानमन्त्रिजन आरोग्ययोजना अन्तर्गतं प्रत्येकपरिवारस्य निःशुल्कचिकित्सायाः कृते प्राप्ता राशिः ५ लक्षरूप्यकात् १० लक्षरूप्यकाणि यावत् वर्धिता भविष्यति।
आगामिषु पञ्चवर्षेषु गुजरातस्य एकलक्षं महिलाः रोजगारं प्राप्नुयुः।