मस्जिदानां इमामानां पारिश्रमिकविषये केन्द्रीयसूचनाआयोगेन महत्त्वपूर्णं मतं दत्तम् अस्ति। सर्वोच्चन्यायालयेन १९९३ तमे वर्षे मस्जिदानां इमामानां पारिश्रमिकं दातुं आदेशः केन्द्रीयआयोगेन संविधानस्य उल्लङ्घनम् इति उक्तम्। आयोगः कथयति यत् अनुचित् पूर्वानुमानं स्थापयितुं विहाय अनावश्यकराजनैतिकविवादस्य सामाजिकविवादस्य च कारणं जातम्।
इमामानां वेतनविवरणं प्राप्तुं देहलीसर्वकारेण देहलीवक्फमण्डलेन च याचनाया: प्रतिक्रियारूपेण केन्द्रीयसूचनाआयुक्तेन उदयमहुर्करेण एतत् उक्तम्। एकेन कार्यकर्तृणा उपस्थितं आरटीआई-आवेदनं श्रुत्वा तया उक्तं यत् एषः आदेशः संवैधानिकप्रावधानानाम् उल्लङ्घनम् अस्ति। संविधाने उक्तं यत् करदातृणां धनं कस्यापि धर्मविशेषस्य कृते उपयोक्तुं न शक्यते।