
इसरो इत्यनेन अद्य अर्थात् २०२२ तमस्य वर्षस्य नवम्बर् २६ दिनाङ्के प्रातः ११.५६ वादने श्रीहरिकोटानगरस्य सतीशधवन-अन्तरिक्षकेन्द्रस्य प्रक्षेपणस्थानात् ओशनसैट्-३ (OceanSat) उपग्रहस्य प्रक्षेपणं कृतम् प्रक्षेपणं PSLV-XL रॉकेट् इत्यनेन कृतम् । एतेन सह भूटानस्य विशेषः दूरसंवेदन-उपग्रहः सहितः अष्टौ नैनो उपग्रहाः अपि प्रक्षेपिताः ।
भूटानसत (भूतानसत उर्फ INS-2B)। भूटानसैट् भारत-भूटानयोः संयुक्तः उपग्रहः अस्ति, यः प्रौद्योगिक्याः प्रदर्शकः अस्ति । एषः नैनो उपग्रहः अस्ति । एतदर्थं भारतेन भूटानदेशं प्रति प्रौद्योगिकी स्थानान्तरिता। भूटानसैट् इत्यत्र दूरसंवेदनकॅमेराणि सन्ति । अर्थात् अयं उपग्रहः भूमिविषये सूचनां दास्यति । रेलमार्गनिर्माणं, सेतुनिर्माणम् इत्यादिषु विकासकार्येषु सहायतां करिष्यति। अस्मिन् बहुवर्णक्रमीयकॅमेरा अपि अस्ति । अर्थात् सामान्यछायाचित्रैः सह भिन्नप्रकाशतरङ्गानाम् आधारेण छायाचित्रमपि प्राप्यते ।