
सुदिनचर्या स्वस्थजीवनस्य मूलमन्त्रः अस्ति। मनः मस्तिष्कं च नियन्त्रयन्तु, येन व्यक्तिगतजीवनस्य कार्यस्य च सन्तुलनं भवति । पुलिस उपायुक्तः विनीत कपूरः आत्मसमृद्धीकरणस्य क्षमताविकासस्य च प्रशिक्षणशिबिरस्य १७ तमे बैचस्य समापनसमये एतत् अवदत्।
सः अवदत् यत् भवद्भिः प्रतिज्ञा कर्तव्या यत् वयं गृहे अपि योगं व्यायामं च कृत्वा सर्वदा स्वस्थतां रक्षेम। शारीरिकरूपेण स्वस्थः भूत्वा रोगाः परिहर्तुं शक्यन्ते । अत एव भवतः स्वास्थ्यस्य प्रति गम्भीरः उत्तरदायी च भवितुं पुलिसकर्मचारिणः प्राथमिकता भवितुमर्हति। तदा एव भवन्तः स्वप्रयोजने सफलतां प्राप्तुं शक्नुवन्ति।
प्रशिक्षणकाले जनाः तनावपूर्णजीवनस्य मध्ये सुखिनः स्वस्थाः च भवितुं युक्तयः शिक्षमाणाः उत्थाय हसन्ति स्म । भवद्भ्यः वदामः यत् विगत-अष्ट-मासेभ्यः पुलिस-कर्मचारिणां मानसिक-शारीरिक-स्वास्थ्यं, भावनात्मक-विकासं च दृष्ट्वा नगरीय-पुलिस-स्व-समृद्धि-क्षमता-विकास-प्रशिक्षणं शीर्ष-अधिकारिणां मार्गदर्शनेन प्रदत्तं भवति । अस्मिन् अधिकारिणः, पुलिसकर्मचारिणः च समाविष्टाः सन्ति । अस्मिन् पुलिसकर्मचारिणः मानसिकं शारीरिकं च स्वस्थं स्थापयितुं योगः, व्यायामः तनावः च प्रबन्धनं, दिनचर्या आहारः इत्यादीनां विषये चर्चाः क्रियन्ते तथा च तेषां शरीरं स्वस्थं स्थापयितुं विशेषज्ञान् आहूय सूचिताः भवन्ति।
१५०० पुलिसकर्मचारिणः प्रशिक्षिताः सन्ति
अस्मिन् प्रशिक्षणशिबिरे प्रायः १५०० पुलिसकर्मचारिणः प्रशिक्षिताः इति कथयन्तु। ये पुलिसकर्मचारिणः रोगिणः सन्ति, ते समये समये तान् परीक्ष्य अस्मिन् शिबिरे आगच्छन्ति, तेषां लाभः भवति। एतावता प्रायः १०० पुलिसकर्मचारिणः तनावस्य, रक्तचापस्य च समस्यायाः पूर्णतया मुक्ताः अभवन् । कार्यक्रमे मनोवैज्ञानिकः प्राध्यापकः च सह शीर्षपुलिसपदाधिकारिणः अपि उपस्थिताः आसन्।