
-एकः रोगी १८ जनान् संक्रमितुं शक्नोति
खसरासंक्रमणस्य प्रसारस्य मध्यं विश्वस्वास्थ्यसङ्गठनेन डब्ल्यूएचओ चेतावनी जारीकृता। खसरारोगी प्रायः १२ तः १८ जनानां संक्रमणं कर्तुं शक्नोति इति विश्वस्वास्थ्यसंस्थायाः उक्तम् अस्ति । खसरासंक्रमणं गतवर्षवत् घातकं भवति, अस्मिन् ऋतौ स्थितिः अपि दुर्गता भवति इति विशेषज्ञैः उक्तम्।
डब्ल्यूएचओ संस्थायाः आँकडानुसारं २०२१ तमे वर्षे विश्वे प्रायः ९० लक्षं जनाः खसरारोगेण संक्रमिताः अभवन्, १२८००० जनाः मृताः । अयं विषाणुः प्रायः २२ देशेषु विनाशं कृतवान् इति विशेषज्ञाः वदन्ति ।
न्यूनटीकाकरणं चिन्ताजनकं जातम्
डब्ल्यूएचओ तथा अमेरिकी रोगनियन्त्रणनिवारणकेन्द्रयोः (CDC) संयुक्तप्रतिवेदने उक्तं यत् विश्वस्य विभिन्नेषु क्षेत्रेषु खसराप्रकोपस्य खतरा द्रुतगत्या समीपं गच्छति। कोरोना-वायरसस्य कारणेन खसरा-टीकाकरणस्य निरन्तरं न्यूनता अभवत् तथा च रोगस्य निगरानीयता अपि न्यूनीभूता अस्ति, यत् चिन्ताजनकम् अस्ति।
खसरारोगः मानवविषाणुषु संक्रामकेषु अन्यतमः अस्ति, टीकाकरणेन प्रायः पूर्णतया निवारणीयः । परन्तु सामुदायिकप्रकोपस्य निवारणाय ९५ प्रतिशतं टीकाकरणस्य आवश्यकता वर्तते । संयुक्तप्रतिवेदने उक्तं यत् २०२१ तमे वर्षे प्रायः चतुःकोटिबालाः खसराटीकायाः मात्रां त्यक्तवन्तः । संस्थायाः वैज्ञानिकःपैट्रिक ओकॉनर उक्तं यत् २०२१ तमे वर्षे विश्वस्वास्थ्यसंस्थायाः सीडीसी सङ्घटनेन च निर्मितानाम् बाधानां कारणेन कोरोना-महामारी-कारणात् प्रायः ४ कोटि-बालाः खसरा टीकाम् अवाप्तवन्तः । यदा पूर्ववर्षेभ्यः अपेक्षया तस्य प्रकरणाः न वर्धिताः। तस्य संकुचनं १२-२४ मासानां चुनौतीपूर्णं भविष्यति।
मुम्बईनगरे गम्भीरा स्थितिः
महाराष्ट्रराजधानी मुम्बई खसरारोगस्य प्रकोपः तीव्रगत्या वर्धमानः अस्ति। एतावता महानगरे अस्य भयानकरोगस्य पकडस्य कारणेन १२ जनाः मृताः। नगरे खसरारोगस्य वृद्धेः मध्यं बीएमसी सामान्यजनानाम् आह्वानं अपि कृतवती यत् ते स्वसन्ततिनां टीकाकरणं कुर्वन्तु। मुम्बईनगरे खसरारोगस्य प्रकोपं दृष्ट्वा सर्वेषां नागरिकानां आह्वानं क्रियते यत् तेषां बालकानां ९ मासतः ५ वर्षपर्यन्तं खसराटीकेन टीकाकरणं करणीयम् इति आधिकारिकवक्तव्ये उक्तम्।