
मध्यप्रदेशकाङ्ग्रेसस्य अध्यक्षस्य कमलनाथस्य मीडियासमन्वयकः नरेन्द्रसलूजा मुख्यमन्त्री शिवराजसिंहचौहानस्य उपस्थितौ भाजपायां सम्मिलितः। प्रत्यक्षतया कमलनाथस्य उपरि आरोपं कुर्वन् सः अवदत् यत् १९८४ तमे वर्षे इन्दौरनगरे कीर्तनकारैः कथितेषु दङ्गेषु कमलनाथस्य भूमिकातः मम विश्वासः अस्ति यत् तेषु कमलनाथस्य हस्तः आसीत्। यावत् तेषां दण्डः न भवति तावत् वयं मौनम् न उपविशामः।
भारतजोडोयात्रायां मध्यप्रदेशम् आगतं राहुलगान्धिं प्रति आह्वानं कुर्वन् नरेन्द्रसलूजा अवदत् यत् भवान् द्वेषस्य हिंसायाः च विरुद्धं यात्रां कृत्वा तादृशं व्यक्तिं स्वेन सह नेति, यस्य विरुद्धं दङ्गानां आरोपाः सन्ति। कमल नाथ को राज्य काँग्रेस अध्यक्ष पद से हटाये। अपरपक्षे राज्यकाङ्ग्रेसेन दावितं यत् नरेन्द्रसलूजः पक्षविरोधिकार्याणां कारणेन एव नवम्बर् १३ दिनाङ्के निष्कासितः। यद्यपि दलेन अद्य एतत् पत्रं सार्वजनिकं कृतम्।
अहं वदामि, सिक्खकीर्तंकर मनप्रीतसिंहकानपुरी ८ नवम्बर दिनाङ्के इन्दौरनगरे गुरुनानकजयन्तीविषये आयोजिते कार्यक्रमे पूर्वमुख्यमन्त्री कमलनाथस्य स्वागतस्य सम्मानस्य च विरोधं कृतवान्। सः आयोजकान् अवदत् यत् लज्जा भवतः, ये १९८४ तमस्य वर्षस्य अपराधिनः इति कथ्यन्ते, तेषां गृहाणि नष्टवन्तः, भवन्तः तान् प्रशंसन्ति।
अस्य कार्यक्रमस्य अनन्तरमेव दलेन नरेन्द्रसलूजं पार्श्वे कृतम् । कमलनाथसम्बद्धानि सर्वाणि कार्याणि तस्मात् अपहृतानि। भारतजोडोयात्रायाः मीडियादले अपि तस्मै किमपि उत्तरदायित्वं न दत्तम् । अपरपक्षे नरेन्द्रसलूजा उक्तवान् यत् तस्मिन् कार्यक्रमे १९८४ तमे वर्षे दङ्गानां सत्यता अग्रे आगत्य मम मनः विक्षिप्तम् अभवत् । एतादृशेन संस्थायाः सह कार्यं कर्तुं न शक्नोमि। अहं कार्यकर्तारूपेण भाजपायां सम्मिलितः अस्मि, दलेन यत् किमपि उत्तरदायित्वं दीयते तत् करिष्यामि।
नरेन्द्र सलूजा अन्यपक्षेण सह सम्पर्कं कृतवान् आसीत् : काङ्ग्रेसः
अपरपक्षे राज्यस्य काङ्ग्रेसस्य मीडियाविभागेन वक्तव्यं प्रकाशितं यत् तथ्यात्मकं स्थितिः अस्ति यत् नरेन्द्र सलूजा दलविरोधी कार्याणां कारणेन दलात् निष्कासितः। सः परपक्षेण सह नित्यं सम्पर्कं कुर्वन् आसीत् । तस्य क्रियाकलापस्य सूचनायाः अनन्तरं तस्य विरुद्धं एतत् कठोरं कार्यं कृतम् । वस्तुतः कमलनाथः मेमासे नूतनं मीडियादलं निर्मितवान् आसीत्, तस्य आज्ञां न प्राप्य नरेन्द्रसलुजा दुःखितः आसीत् । इन्दौरस्य के.के.मिश्रं मीडियाविभागस्य अध्यक्षं कृतम्। नरेन्द्रसालुजः उपाध्यक्षः कृतः, तस्य नाम अपि सप्तमस्थाने स्थापितः । अस्मिन् विषये अप्रसन्नतां प्रकटयन् सः जूनमासे त्यागपत्रं दत्तवान् ।
यद्यपि सः कतिपयेभ्यः दिनेभ्यः अनन्तरं त्यागपत्रं निवृत्तवान् तथापि अन्तःयुद्धं निरन्तरं भवति स्म । गुरुनानकजयन्ती इत्यस्य अवसरे आयोजिते कार्यक्रमे यदा दङ्गानां कमलनाथस्य भूमिका आगता तदा सः रक्षणं न कृतवान् अतः तस्य दलात् गमनस्य कारणं एतत् एव अभवत् ।