
नवमासान् यावत् प्रचलति रूस-युक्रेन-युद्धस्य विषये नाटो-संस्थायाः उक्तं यत्, सः युक्रेन-देशस्य सर्वथा साहाय्यं करिष्यति इति। रूस-देशेन सह युद्धस्य सामना कर्तुं नाटोसमूहेन पूर्वमेव युक्रेनदेशाय साहाय्यरूपेणअरब-अरब-रूप्यकाणां शस्त्राणि दत्तानि, यत्र बहवः आधुनिकवायुरक्षा-व्यवस्थाः अपि सन्ति
नाटो-समूहस्य प्रमुखः महासचिवः च जेन्स स्टोल्टेन्बर्ग् शुक्रवासरे रूस-युक्रेन-युद्धस्य विषये अवदत् यत् वयं पश्चात्तापं न करिष्यामः इति। सः अवदत् यत् अस्य युद्धस्य शान्तिपूर्णनिराकरणस्य सम्भावना वर्धयितुं सर्वोत्तमः उपायः युक्रेनदेशस्य साहाय्यं कुर्वन् एव स्थातुं शक्यते। जेन्स् स्टोल्टेन्बर्ग् इत्यनेन उक्तं यत् नाटो युक्रेनदेशस्य साहाय्यार्थं सर्वं करिष्यति।
नाटोमहासचिवः जेन्स स्टोल्टेन्बर्ग् इत्यनेन उक्तं यत् आगामिसप्ताहे बुखारेस्ट्नगरे भविष्यति नाटोविदेशमन्त्रिणां सत्रे वयं सदस्यदेशेभ्यः अधिकाधिकसाहाय्यस्य आपूर्तिं कर्तुं आग्रहं करिष्यामः |. अमेरिका-नाटो-सदस्याः च अद्यावधि दीर्घदूरपर्यन्तं गन्तुं शक्नुवन्ति पैट्रियट्-क्षेपणास्त्र-रक्षा-प्रणालीं युक्रेन-देशं प्रेषयितुं निवृत्ताः सन्ति । देशभक्तक्षेपणास्त्रं पृष्ठतः वायुपर्यन्तं क्षेपणास्त्ररक्षाप्रणाली अस्ति । अनेन घातकक्षेपणास्त्रानाम् आगमनं निवारयितुं शक्यते । तत्सह क्षेपणास्त्रप्रक्षेपकरूपेण अपि तस्य उपयोगः कर्तुं शक्यते ।
नाटो-महासचिवः जेन्स् स्टोल्टेन्बर्ग् इत्यनेन उक्तं यत् रूस-देशेन सह युद्धस्य शान्तिपूर्णसमाधानस्य सर्वोत्तमः उपायः युक्रेन-देशस्य समर्थनम् अस्ति । सः अवदत् यत् वयं पश्चात्तापं न करिष्यामः। यावत् यावत् युक्रेनदेशस्य साहाय्यस्य आवश्यकता वर्तते तावत् नाटो युक्रेनस्य पार्श्वे तिष्ठति।
कतिपयदिनानि पूर्वं पोलैण्ड्देशे एकः क्षेपणास्त्रः पतितः आसीत् । तदनन्तरं जर्मनीदेशः पोलैण्ड्देशाय पैट्रियट्-क्षेपणास्त्रं प्रस्तावितवान् । परन्तु पोलैण्ड्-देशः जर्मनी-देशं युक्रेन-देशाय एतत् क्षेपणास्त्रं दातुं आग्रहं कृतवान् । पोलैण्ड्देशेन उक्तं यत् रूसीक्षेपणानां परिहाराय युक्रेनदेशे एतस्य क्षेपणास्त्रस्य अधिका आवश्यकता वर्तते।
अस्मिन् विषये नाटोसचिवेन उक्तं यत् जर्मनीदेशस्य निर्णयः अस्ति यत् सः युक्रेनदेशाय पैट्रियट्-क्षेपणास्त्र-रक्षा-व्यवस्थां दातुम् इच्छति वा न वा इति। जर्मनीदेशः रूसी-आक्रमणात् रक्षणार्थं युक्रेन-देशाय मध्यम-परिधि-आयरिस्-टी-प्रणालीं दत्तवती अस्ति । जर्मनीदेशस्य रक्षामन्त्री गुरुवासरे उक्तवान् यत् वयं युक्रेनदेशं प्रति पैट्रियट् क्षेपणास्त्रं प्रेषयितुं प्रस्तावस्य विषये विचारं करिष्यामः। शुक्रवासरे जर्मनी-सर्वकारस्य प्रवक्ता अवदत् यत् वयं युक्रेनदेशस्य स्थितिं निरीक्षमाणाः स्मः।
नाटो-सङ्घस्य पूर्णं नाम उत्तर-अटलाण्टिक-सन्धि-सङ्गठनम् अस्ति, यत् उत्तर-अटलाण्टिक-गठबन्धनम् इति अपि ज्ञायते । नाटो-समूहः सुरक्षाव्यवस्थानां संगठनम् अस्ति, यस्य अन्तर्गतं तस्य स्वतन्त्राः सदस्यराज्याः बहिः देशस्य आक्रमणस्य प्रतिक्रियारूपेण परस्पररक्षणाय सहमताः भवन्ति अस्मिन् २७ यूरोपीयदेशाः, २ उत्तर-अमेरिकादेशाः, १ यूरेशियनदेशाः च सन्ति । युक्रेनदेशः अपि तस्मिन् सम्मिलितुं इच्छति, यस्य रूसदेशः सर्वदा विरोधं कृतवान् अस्ति ।