
संविधान दिवस २०२२:संविधानदिवसस्य उत्सवे भागं ग्रहीतुं प्रधानमन्त्री नरेन्द्रमोदी सर्वोच्चन्यायालयं प्राप्तवान्। कार्यक्रमे पीएम ई-कोर्ट-परियोजनाम् अपि आरभेत, यस्याः अन्तर्गतं जनाः न्यायं प्राप्तुं बहवः सुविधाः प्राप्नुयुः |
संविधानदिवसस्य उत्सवे भागं ग्रहीतुं प्रधानमन्त्री नरेन्द्रमोदी अद्य सर्वोच्चन्यायालयम् आगतः। संविधानसभायाः २६ नवम्बर् १९४९ तमे वर्षे भारतीयसंविधानस्य स्वीकारस्य कारणात् अयं दिवसः संविधानदिवसः इति आचर्यते । अस्मिन् कार्यक्रमे पीएम मोदी प्रथमवारं ई-कोर्ट-परियोजनायाः आरम्भं कृतवान् । अस्याः परियोजनायाः अन्तर्गतं वर्चुअल् जस्टिस क्लॉक्, डिजिटल कोर्ट्, जस्टिस मोबाईल् एप् २.० च प्रारम्भः भविष्यति ।
देशाय संविधानं दत्तवन्तः महाव्यक्तिभ्यः श्रद्धांजलि : पी.एम
प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन पूर्वं ट्वीट्-माध्यमेन संविधानं दत्तवन्तः महान् नेतारः श्रद्धांजलिः दत्ता, राष्ट्रस्य कृते स्वस्य दृष्टिः पूर्णं कर्तुं प्रतिबद्धतां च पुनः उक्तवती। २०१५ तः २६ नवम्बर् दिनाङ्कः संविधानसभाद्वारा भारतस्य संविधानस्य स्वीकरणस्य स्मरणार्थं संविधानदिवसरूपेण आचर्यते । पूर्वम् अयं दिवसः विधिदिवसः इति आचर्यते स्म ।
महान्यायवादी अवदत् – सामाजिकविभाजनस्य उन्मूलनस्य आवश्यकता अस्ति
महान्यायवादी आर वेंकटरमणिः समारोहं सम्बोधयन् उक्तवान् यत् जाति-आदिसामाजिकविभाजनानां काश्चन हानिकारकसमस्यानां उन्मूलनस्य आवश्यकता वर्तते। सः अवदत् यत् समानतायाः दावा जटिला अस्ति, नूतनविभागस्य निर्माणं विना विधिसमाजस्य, न्यायालयस्य च समन्वयार्थं आवासः अवश्यं करणीयः।
स्वातन्त्र्येन अस्माकं उपरि महतीः दायित्वाः स्थापिताः : रिजिजुः
केन्द्रीयकानूनमन्त्री किरेन् रिजिजुः अवदत् यत् डॉ. बी.आर. सः अवदत् यत् प्रधानमन्त्रिणा मोदी अनेकवारं न्यायालयेषु स्थानीयभाषाणां प्रोत्साहनस्य आवश्यकतां प्रकाशितवती येन अस्माकं देशस्य सामान्यजनानाम् न्यायव्यवस्थायां विश्वासः वर्धते तथा च तेषां सम्बद्धतायाः भावः अपि भवति।
अत एव संविधानदिवसः आचर्यते
देशस्य संविधानस्य शिल्पकारस्य डॉ. बी.आर. देशस्य जनान् संविधानविषये अवगतं कर्तुं अपि अस्य उद्देश्यम् अस्ति । संविधानदिवसम् आयोजयितुं निर्णयः कृतः यत् देशस्य प्रत्येकः नागरिकः संवैधानिकमूल्यानां विषये ज्ञातव्यः।