
राहुलगान्धिनः भारतजोडोयात्रायाः कारणेन राजस्थाने टकरावस्य स्थितिः वर्धमाना अस्ति। गुर्जर आरक्षन संघर्ष समितिः शर्तानाम् अनुपालनस्य सन्दर्भे यत्किमपि मूल्येन यात्रायाः विरोधं कर्तुं स्थगितुं च अल्टीमेटम् अयच्छत्। गुर्जर आरक्षन संघर्षसमितेः अध्यक्षः विजय बैंसला कथयति यत् यदि शर्ताः न स्वीकृताः तर्हि राहुलस्य यात्रा स्थगिता भविष्यति। सः अवदत् यत् वयं यात्रां न वारयामः किन्तु सर्वकारः एव तत् निवारयति। २०१९ तमे वर्षे अस्माभिः लिखितरूपेण स्वीकृताः शर्ताः सर्वकारः दूरं गतः। बैन्स्ला अवदत् यत् यदि भवान् शान्तिपूर्वकम् इतः बहिः गन्तुम् इच्छति तर्हि अस्माकं कार्यं सम्पादयतु। केवलं ४ घण्टानां कार्यम् अस्ति।
राहुलगान्धी इत्यस्य राजस्थानस्य भारतजोडो-भ्रमणस्य उपरि विपत्तेः मेघाः भ्रमन्ति। एकतः गुर्जर-समुदायस्य एकः वर्गः स्वस्य आग्रहेषु अडिगः अस्ति । तस्मिन् एव काले सर्वकारस्य मन्त्रिणः, पीसीसी-प्रमुखाः च वदन्ति यत् राहुलगान्धिनः भ्रमणं निवारयितुं कस्यचित् साहसं नास्ति। अस्य विषयस्य विषये दिने दिने वातावरणं अधिकं उष्णं भवति। अधुना शनिवासरे गुर्जर आरक्षनसङ्घर्षसमित्या स्पष्टं कृतं यत् यदि माङ्गं न स्वीकृतं तर्हि यात्रा स्थगिता भविष्यति।
यात्रां स्थगयितुं सज्जतां कुर्वन्सम्बन्ध हदोतिमण्डले विभिन्नस्थानेषु गुर्जरसमाज सभाः भवन्ति शनिवासरे गुर्जर आरक्षन आन्दोलन संघर्षसमितेः अध्यक्षः विजयसिंह बैंसला पुनः स्पष्टं कृतवान् यत् सः राहुलगान्धिनः भारतजोडो भ्रमणस्य विरोधं करिष्यति। पत्रकारसम्मेलने बैन्स्ला इत्यनेन आरोपः कृतः यत् राजस्थानसर्वकारः भारतजोडोयात्रायाः विरुद्धं विरोधान् आयोजयति। चतुर्वर्षपूर्वं कृतं सम्झौतां कार्यान्वितं न करोति। गुर्जरसमुदायः धार्मिकयुद्धाय सज्जः अस्ति। बैन्स्ला सर्वकारस्य प्रथमा गोली गृह्णीयात्।
बैन्स्ला अवदत् यत् राजस्थानसर्वकारः अस्मान् निवारयितुं यत् परिश्रमं करोति तस्मात् यदि ते अस्माकं कार्यं कर्तुं चत्वारि घण्टाः बहिः कृतवन्तः स्यात् तर्हि विरोधस्य आवश्यकता न स्यात्। सम्झौतां न सम्पन्नं कृत्वा अपि राजस्थानसर्वकारः अस्मान् राहुलगान्धिनः आगमनस्य विरोधं कर्तुं बाध्यं करोति। अस्माकं आग्रहाणां विषये दशदिनानि अभवन् इति सः अवदत्। राजस्थाने किं भवति इति काङ्ग्रेस-उच्च-कमाण्डः न जानाति । राहुलगान्धिनः भ्रमणं स्थगयितुं काङ्ग्रेसः पूर्णतया सज्जतां कुर्वन् अस्ति। अस्य उत्तरदायी वयं न स्मः। बैन्स्ला उक्तवान् यत् राहुलजी इत्यस्य सर्वकारः भवन्तं अन्यत् किमपि ददाति यदा तु भूमौ अन्यत् किमपि अस्ति। समागम्। यात्रा स्थगिता भविष्यति।
यदा गहलोट् सचिन् पायलट् इत्यस्मै देशद्रोही इति उक्तवान् तदा बैन्स्ला इत्यनेन उक्तं यत् एषः द्वयोः राजनेतयोः परस्परं विषयः अस्ति इति । सः मम अपेक्षया उत्तमं उत्तरं दातुं शक्नोति। उल्लेखनीयं यत् २०१९, २० वर्षेषु गुर्जर-समुदायेन सर्वकारेण सह कृतस्य आरक्षण-सम्झौतेः अकार्यन्वयनस्य विरोधे अयं कलहः आरब्धः अस्ति । अधुना राजस्थाने भारतजोडोयात्रायाः निवारणाय गुर्जरसमुदायः प्रबलतया सज्जतां कुर्वन् अस्ति। विजय बैंसला इत्यनेन उक्तं यत् राजस्थानस्य गुर्जरसमुदायः भारतजोडोयात्रायाः पूर्णबलेन विरोधं करिष्यति।
सः अवदत् यत् सवाई माधोपुरस्य कुशाली-दर्रेण अवरुद्धः भविष्यति। एतत् एव न, गुर्जर-समुदायः स्वस्य माङ्गल्याः कृते सम्पूर्णं राजस्थानं जाम करिष्यति। सः अवदत् यत् सः चतुर्वर्षेभ्यः सर्वकाराय सम्झौतेः आग्रहं कुर्वन् अस्ति, परन्तु तत् स्वीकुर्वितुं सज्जं नास्ति। राहुलगान्धिनः भारतजोडोयात्रायाः अद्भुतः अनुकूलः च समयः अस्ति । सः अवदत् यत् सीमा प्राप्ता, एकः सर्वकारः सम्झौते हस्ताक्षरं कृत्वा कचराकुण्डे स्थापयति।