
विश्वस्य अधिकांशदेशाः युक्रेनदेशे रूसस्य आक्रमणस्य स्थगितस्य प्रतीक्षां कुर्वन्ति । अस्मिन् क्रमे ब्रिटेनस्य गुप्तचरसंस्था शनिवासरे महत्त्वपूर्णानि सूचनानि दत्तवती। तदनुसारं अधुना रूसदेशः युक्रेनदेशे गोलीकाण्डं स्थगयितुं कार्यं कुर्वन् अस्ति । एतदर्थं अधुना परमाणुशिरः, क्षेपणास्त्राणि च दूरीकर्तुं सज्जा अस्ति ।
रक्षामन्त्रालयेन उक्तं यत् मुक्तस्रोतस्य एकः फोटो यूक्रेनदेशस्य उपरि प्रक्षेपितस्य क्रूजक्षेपणास्त्रस्य भग्नावशेषं दृश्यते, यत् १९८० तमे दशके परमाणुवितरणप्रणालीरूपेण परिकल्पितम् इति दृश्यते। उल्लेखनीयं यत् रूस-युक्रेनयोः युद्धं फेब्रुवरी-मासस्य २४ दिनाङ्कात् आरभ्य प्रचलति ।
द्वयोः देशयोः युद्धस्य आरम्भात् नवमासाभ्यधिकं व्यतीतम् । अस्मिन् काले युक्रेन-रूस-देशयोः शतशः जनाः प्राणान् त्यक्तवन्तः । एतदपि न रूसदेशः पश्चात्तापं करोति, न च युक्रेनदेशः त्यक्तुं सज्जः अस्ति।
एतत् दृष्ट्वा अन्तर्राष्ट्रीयमञ्चे रूसदेशस्य बहु निन्दा क्रियते। पाश्चात्त्यदेशाः मास्कोविरुद्धं मोर्चाम् उद्घाटितवन्तः। अधुनाएव ब्रिटिशप्रधानमन्त्री ऋषिसुनकः युक्रेनदेशं गत्वा तत्रत्यानां सर्वकारस्य सेनायाः च अधिकारिणः मिलितवान्। तस्मिन्एवकाले ब्रिटिशविदेशसचिवः युक्रेनदेशस्य समर्थनं प्रकटितवान् ।