
२६/११ मुम्बई आक्रमण २६ नवम्बर अर्थात् २६/११ भारतीय इतिहासस्य सा अन्धकाररात्रिः, यस्याः घोरं दृश्यं कोपि विस्मर्तुं न शक्नोति। एषः एव दिवसः यदा मुम्बई-नगरं आतङ्कवादीनां आक्रमणस्य ग्रहणे अभवत् । सर्वत्र उद्घोषः आसीत् । अस्मिन् दुर्घटने बहवः जनाः स्वस्य समीपस्थं प्रियं च त्यक्तवन्तः, अनेके बालकाः अस्मिन् दुर्घटनायाः कारणेन अनाथाः अभवन् । २६/११ इत्यस्य हृदयविदारकं दृश्यम् अद्यापि जनानां मनसि वर्तते, यत् अनेकेषु चलच्चित्रेषु, जालश्रृङ्खलासु च दर्शितम् अस्ति। एतादृशे परिस्थितौ वयं तासां चलच्चित्रं जालश्रृङ्खलां च भवद्भ्यः कथयिष्यामः, येषु २६/११ आक्रमणं पर्दायां दर्शितम् अस्ति।
२०१५ तमे वर्षे प्रदर्शितं ‘द ताजमहल’ इति चलच्चित्रं २००८ तमे वर्षे प्रसिद्धस्य आक्रमणस्य चित्रणं कृतम् अस्ति । २००८ तमस्य वर्षस्य नवम्बरमासस्य २६ दिनाङ्के मुम्बईनगरस्य होटेल् ताज इत्यत्र आतङ्कवादीनां विस्फोटः अभवत् । तदेव नाम गृहीत्वा चलच्चित्रस्य कथा बुना अस्ति । निकोलस् साडा इत्यनेन निर्देशितं एतत् चलच्चित्रं यूट्यूब-नेटफ्लिक्स् इत्यत्र द्रष्टुं शक्यते ।
रामगोपालः अस्य चलच्चित्रस्य माध्यमेन जनानां कृते मुम्बई-आक्रमणस्य कृष्णरात्रौ निकटतः द्रष्टुं अवसरं दत्तवान् । चलच्चित्रे नानापाटेकरः मुम्बईपुलिसस्य संयुक्तायुक्तस्य भूमिकायां दृश्यते स्म । दुर्घटनायाः पञ्चवर्षेभ्यः अनन्तरं २०१३ तमे वर्षे एतत् चलच्चित्रं प्रदर्शितम् । अस्मिन् संजीवजयसवालः आतङ्कवादी कसाबस्य भूमिकां निर्वहति स्म ।
अस्मिन् चलच्चित्रे मुम्बई-आतङ्क-आक्रमणे शहीदस्य मेजर-सन्दीप-उन्नीकृष्णस्य जीवनस्य चित्रणं कृतम् अस्ति । मेजर सन्दीप उन्नीकृष्णनस्य बाल्यकालात् मेजरत्वपर्यन्तं यात्रां, मुम्बई-नगरस्य आतङ्कवादी-आक्रमणस्य सामना कथं कृतवान् इति च अस्मिन् चलच्चित्रे अनुसन्धानं कृतम् अस्ति।