
बरेलीनगरस्य शाहीपुलिसस्थानक्षेत्रे भ्रातृभ्यः द्वारा एकत्र बलदत्त्वा ततः बलात्कारं कृत्वा धार्मिकपरिवर्तनस्य प्रकरणं अग्रे आगतं। एसएसपी इत्यस्य आदेशेन पीडिता बालिका राजपुलिसस्थाने पतिसहिताः षट् जनानां विरुद्धं प्रतिवेदनं कृतम् अस्ति। एसएसपी इत्यस्मै लिखिते पत्रे सा बालिका अवदत् यत् सा स्वगृहे सौन्दर्यशालां चालयति स्म। नगरस्य तरन्नुमः तस्याः सखी गजाला च पार्लरं गच्छन्ति स्म । सः तया सह मित्रतां कृतवान् । एकस्मिन् दिने द्वयोः वार्तालापयोः गृहीता सा तं स्वगृहं नीत्वा कक्षे निरुद्धवती ।
तरन्नुमस्य भ्राता अक्लीम उर्फ बाबू कुरैशी पूर्वमेव कक्षे उपस्थितः आसीत् । सः तां तर्जयित्वा पिस्तौलं दर्शयित्वा बलात्कारं कृतवान् । अक्लीमस्य भगिन्यौ तरन्नुम्, शहाना च बलात्कारस्य विडियो निर्मितवन्तौ । ततः (न्यू मीडिया) अन्तर्जालमाध्यमेन एतत् विडियो वायरल् करणीयम् इति धमकी दत्त्वा, तस्याः धर्मान्तरणं कृत्वा अक्लीम् इत्यनेन सह विवाहस्य दबावः उत्पन्नः ।
परिवारजनाः तस्य विवाहस्य सज्जतां कुर्वन्ति स्म । अक्लीमस्य परिवारस्य च वचनं प्राप्य सा बहु आभूषणं गृहीत्वा स्वगृहात् तेषां सह गता । तस्मात् नगद-आभूषणं गृहीत्वा अक्लीमः तस्मै मादकद्रव्यस्य इन्जेक्शनं दत्तवान् । अचेतनावस्थायां बरेलीनगरं नीतः सः विवाहपत्रे हस्ताक्षरं कृतवान् । इलाहाबादं, बनारसं, अकबरपुरं, अजमेरं, बिहारं च नीतवान्। एते जनाः बिहारतः आगरानगरं आनीताः आसन् ।
अक्लीमस्य भ्रातरौ शादलौ विसालौ च आगरानगरम् आगतवन्तौ । एते जनाः तां बहुवारं सामूहिकबलात्कारं अपि कृतवन्तः । सम्प्रति सा आगरे आसीत्, नवम्बर् २३ दिनाङ्के सा अवसरं दृष्ट्वा आगता। भिक्षाटनेन यात्राराशिं वर्धितवान्। प्रतिबन्धितपशुमांसभक्षणार्थं तस्य उपरि बहुवारं दबावः कृतः इति आरोपः अस्ति । स्टेशनप्रभारी अवदत् यत् एसएसपी इत्यस्य आदेशानुसारं अक्लीम कुरैशी, शादाब, विसाल, तरन्नुम, सहाना, गजाला इत्येतयोः विरुद्धं सम्बन्धितधाराणाम् अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति।