
‘हम दिल दे चुके सनम’, ‘भूल भुलैया’ इत्यादिभिः ब्लॉकबस्टर-चलच्चित्रैः विश्वव्यापीरूपेण स्वस्य अभिनयस्य जादूं कृतवान् दिग्गजः अभिनेता विक्रमगोखलेः हिन्दी-सिनेमा-प्रवीण-अभिनेत्री तबस्सुम-इत्यस्य आकस्मिक-निधनानन्तरं निधनं कृतवान् विक्रमगोखले पुणेनगरस्य दीनानाथमंगेशकर-अस्पताले १८ दिवसान् यावत् चिकित्सां कुर्वन् आसीत् । अद्य पुणेनगरस्य वैकुण्ठश्मशाने विक्रमगोखले इत्यस्य अन्तिमसंस्कारः भविष्यति। १९४७ तमे वर्षे अक्टोबर्-मासस्य ३० दिनाङ्के पुणे-नगरे जन्म प्राप्य विक्रमगोखलेः स्वास्थ्यस्य क्षीणतां प्राप्य चिकित्सालये प्रवेशितः । विक्रमगोखले इत्यस्य मृत्योः कारणात् हिन्दी-चलच्चित्रे शोक-वातावरणं वर्तते । सामाजिकमाध्यमेषु विक्रमगोखले इत्यस्मै तारकाः श्रद्धांजलिम् अर्पयन्ति।
विक्रमगोखले १९७१ तमे वर्षे अमिताभबच्चनस्य ‘परवाना’ इति चलच्चित्रेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान् । विक्रमगोखले हिन्दी-मराठी-चलच्चित्रेषु दर्जनशः कार्यं कृतवान् । विक्रमगोखले ‘भूल भुलैया’, ‘मिशन मङ्गल’, ‘दे दाना दान’, ‘हिचकी’, ‘निकम्मा’, ‘अग्नीपथ’ इत्यादिषु चलच्चित्रेषु सशक्तं अभिनयं कृत्वा प्रेक्षकाणां हृदयेषु विशेषपरिचयं कृतवान् आसीत् । विक्रमगोखले ‘हम दिल दे चुके सनम्’ इति चलच्चित्रे ऐश्वर्यारायस्य पितुः भूमिकां निर्वहति स्म । मराठी-रङ्गमञ्चस्य प्रमुखस्य चन्द्रकान्तगोखले इत्यस्य पुत्रः विक्रमगोखलेः कमलहासनस्य ‘हे राम’ इति चलच्चित्रे प्रियदर्शनस्य च गुदगुदी ‘दे दाना दान’ इति चलच्चित्रे अपि दृष्टः । विक्रमगोखले मराठी-चलच्चित्रस्य ‘अनुमति’-इत्यस्य कृते सर्वोत्तम-अभिनेता-वर्गे राष्ट्रिय-चलच्चित्रपुरस्कारं प्राप्तवान् । तेन सह विक्रमगोखले २०११ तमे वर्षे नाट्यक्षेत्रे अभिनयस्य कृते संगीतनाटक अकादमीपुरस्कारेण पुरस्कृतः ।