
गुजरातविधानसभानिर्वाचने प्रथमचरणस्य मतदानात् पूर्वं प्रत्येकं दलं उच्चैः प्रचारं कर्तुं व्यस्तं भवति अपरपक्षे आम आदमीपक्षस्य संयोजकः देेेेेेेेलही मुख्यमन्त्री च अरविन्द केजरीवालः अपि रविवासरे अभियानस्य समये महतीं भविष्यवाणीं कृतवान्। सः अवदत् यत् गुजरातराज्ये आम आदमीपक्षस्य सर्वकारस्य निर्माणं भवति।
अरविन्द केजरीवालः अवदत्, “२७ वर्षेभ्यः परं प्रथमवारं भाजपा एतावता आन्दोलिता अस्ति। अत्र जनाः भयभीताः सन्ति। प्रथमवारं मया श्रुतं यत् मतदाताः कस्मै मतदानं कुर्वन्ति इति वक्तुं भीताः सन्ति। भाजपा मतदाताः मतदानं कर्तुं गच्छन्ति आमं आदमी पार्टी अद्य अहं एकं भविष्यवाणीं लिखितुं गच्छामि यत् गुजरातराज्ये आम आदमी पार्टी सर्वकारस्य निर्माणं भविष्यति
आपा संयोजकः पुरातनपेंशनं कार्यान्वितुं प्रतिज्ञां कृतवान् यत् “अस्माकं सर्वकारस्य निर्माणं भवति चेत् 31 जनवरीपर्यन्तं पुरातनपेंशनयोजना निर्गतं भविष्यति। अत्र बहवः कच्चाश्रमिकाः चालकाः कण्डक्टराः, गृहरक्षकाः, श्रमिकाः च सन्ति तेषां बहवः विषयाः सन्ति वयं कर्मचारिणां सर्वाणि समस्यानि समाधानं करिष्यामः।
देेेेहली सीएममहोदयः अवदत् “मम भविष्यवाणी सम्यक् अभवत् २०१४ तमे वर्षे यदा देहली निर्वाचनं जातम् आसीत् तदा अहं एकस्मै पत्रकाराय लिखितवान् आसीत् यत् अस्मिन् समये काङ्ग्रेसपक्षस्य शून्यआसनानि प्राप्स्यति कोपि विश्वासं न कृतवान्, किन्तु काङ्ग्रेसपक्षे शून्यआसनानि प्राप्तानि मया पञ्जाबनिर्वाचने बहवः भविष्यवाणयः कृताः आसन्।
सः अवदत्, “मया उक्तं आसीत् यत् नवजोतसिंहसिद्धुः हारं प्राप्स्यति, चन्नी साहबः द्वयोः आसनात् हारिष्यति, बादलसाहबस्य सम्पूर्णः परिवारः हारितः भविष्यति अतः एव अहम् अद्य भवतां सर्वेषां सम्मुखे भविष्यवाणीं कर्तुं गच्छामि विभिन्नचैनलस्य जनाः मां पृच्छन्ति तस्य आवश्यकता नास्ति। गुजरातराज्ये आम आदमीपक्षस्य सर्वकारस्य निर्माणं क्रियते। अद्य भवद्भिः एतत् अवलोकितव्यम्।