
योगस्य कृते सम्पूर्णे विश्वे प्रसिद्धः बाबा रामदेवः अपि विवादास्पदवाक्यानां कृते चर्चायां वर्तते। योगगुरु बाबा रामदेवस्य विडियो अद्यकाले सोशल मीडियायां अधिकाधिकं वायरल् भवति, यस्मिन् सः महिलानां वेषस्य विषये टिप्पणीं कृत्वा उक्तवान् यत् ते वस्त्रं विना अपि उत्तमं दृश्यन्ते रामदेवस्य एतस्य वक्तव्यस्य कारणात् राजनैतिकसामाजिकवृत्तेषु तस्य भृशं आलोचना क्रियते।
वस्तुतः महाराष्ट्रस्य ठाणे रामदेव आयोजिते प्रशिक्षणशिबिरे भागं ग्रहीतुं महिलाः स्वयोगवस्त्राणि साडयः च स्वैः सह आनयन्ति स्म । प्रशिक्षणशिबिरस्य अनन्तरं तत्क्षणमेव समागमः आरब्धः इति कारणतः बहवः महिलाः वस्त्रपरिवर्तनार्थं समयं न प्राप्य योगसूटेषु शिबिरे उपस्थिताः आसन् एतत् अवलोक्य रामदेवः अवदत् यत् साडीधारणाय समयः न भवति चेत् तस्य महत्त्वं नास्ति। स्त्रियःसर्वेषु वेषेषु उत्तमाः दृश्यन्ते, वस्त्राणि न धारयन्ति चेत् अपि उत्तमाः दृश्यन्ते।
यस्मिन् समये रामदेवः महिलावस्त्रेषु एतत् वक्तव्यं दत्तवान् तस्मिन् समये तस्य सह ठाणे शिवसेनासांसदः श्रीकान्तशिन्दे, मुख्यमन्त्री एकनाथशिन्दे इत्यस्य पुत्रः तथा भारतीयजनतापक्षस्य उपमुख्यमन्त्री देवेन्द्र फडणवीस पत्नी अमृता फडणवीसः अन्ये च प्रमुखाः व्यक्तिः आसन् रामदेव एतत् वक्तव्यं सामाजिकमाध्यमेषु अधिकाधिकं वायरल् भवति अस्य टिप्पण्याः बाबा रामदेवस्य घोरविरोधः क्रियते।