
-माँ गंगे रक्त केन्द्र २५४ एकक रक्त संगृहीतम् कृत्वा स्थापयतु
देवसंस्कृतिविश्वविद्यालये माँ गङ्गा रक्तकेन्द्र हरिद्वार इत्यस्य संयुक्त तत्वावधानेन ७४ तमे एनसीसी (राष्ट्रीय कैडेट कॉर्प) दिवसस्य अवसरे रक्तदानशिबिरस्य आयोजनं कृतम्। अस्मिन् काले २५४ यूनिट् रक्तस्य संग्रहः अभवत् । यत् माँ गङ्गे रक्तकेन्द्रं आवश्यकतावशात् सहायार्थं सुरक्षितं कृतवान् अस्ति। एनसीसी दिवसस्य अवसरे रक्तदानं कृतवन्तः छात्राः भगिन्यः च भ्रातृभ्यः अपेक्षया अधिका आसीत् इति उल्लेखनीयम्। अस्य कार्यक्रमस्य पूर्व कुलपति शरद: पारधी च माँ गंगे रक्त केन्द्र के निदेशक नरेन्द्र: नेगी वैदिकजापस्य मध्यं दीपप्रज्वलनद्वारा रक्तदानशिबिरस्य संयुक्तरूपेण उद्घाटनं कृतम्।
अस्मिन् अवसरे स्वसन्देशे देव संस्कृतिविश्वविद्यालयस्य कुलपतिः पूज्य डॉ. प्रणव पाण्ड्या रक्तदानं जीवनरक्षकं पुण्यं कार्यम् इति उक्तवान्। हृदयघातः, कोलेस्टेरोल्, रक्ताल्पता इत्यादयः बहवः रक्तसम्बद्धाः रोगाः रक्तदानेन परिहर्तुं शक्यन्ते। रक्तदानेन अग्नाशये यकृते च सकारात्मकः प्रभावः भवति तथा च नूतनानां रक्तकोशिकानां निर्माणं भवति । अत एव रक्तदानं काले काले कर्तव्यम्। सः अवदत् यत् एकस्य शोधस्य अनुसारं ६० प्रतिशतं महिलानां कृते विभिन्नेषु अवसरेषु रक्तस्य आवश्यकता भवति, पूर्वं तु केवलं ५ तः १० प्रतिशतं महिलाः एव रक्तदानं कुर्वन्ति स्म । अधुना भ्रातृभिः सह भगिनीषु जागरूकता आगच्छति।
माँ गङ्गे रक्तकेन्द्रस्य निदेशकः नरेन्द्र नेगी इत्यनेन उक्तं यत् विश्वविद्यालये आयोजिते शिविरे एकत्रितानां कुल-इकायानां मध्ये ६५ प्रतिशतं रक्तं भगिनीनां भवति। अस्मिन् काले कुलसचिव श्री बलदाऊ देवांगन:, उप कुलसचिव डॉ. उमाकांत इंदौलिया, लेफ्टिनेंट पवन राजौरिया (एनओ) आदि रक्तदानार्थं जनान् प्रेरितवान्।
अस्मिन् अवसरे वरिष्ठ अभियंता, सहारनपुर वायुसेना स्टेशन मंजीतसिंहः अवदत् यत् आदरणीय डॉ. प्रणव पाण्ड्या जी इत्यस्य सन्देशानुसारं गायत्री अद्य शान्तिकुञ्जं प्राप्य प्रथमवारं अत्र रक्तदानं कृतवती। अहं प्रसन्नः अस्मि यत् मम एतत् रक्तं केषाञ्चन आवश्यकतावशात् जनानां प्राणरक्षणाय उपयोगी भविष्यति। अनेके युवानः एतादृशं स्वविचारं प्रकटितवन्तः। शान्तिकुञ्जस्य स्वयम्सेवकाः एनसीसी तथा एनएसएस युवाभिः सह देवसंस्कृतविश्वविद्यालयस्य छात्राः, अधिकारिणः, कर्मचारीः च रक्तदानं कृतवन्तः।