
चीनदेशस्य शाङ्घाई बीजिंगस्य कठोरकोविड्-१९ नीतेः विरुद्धं विरोधान्दोलनानि प्रारब्धानि। सामाजिकमाध्यमेषु अनेके भिडियाः प्रकाशिताः येषु जनाः चीनसर्वकारेण कोविड. उरुम्की अपार्टमेण्ट्अग्निप्रकोपे १० जनाः मृताः नव जनाः घातिताः च अभवन् ततः परं विरोधान्दोलनानां आरम्भः अभवत् अस्मिन् प्रकरणे चीनदेशस्य नागरिकानां बहूनां संख्यायां कोविड नीतिविषये क्रोधं प्रकटयन् वीथिषु प्रविष्टाः।
शङ्घाई विरोधान्दोलनसम्बद्धे ट्वीट्मालायां विलियमयाङ्गः अवदत् यत् उरुम्कीमार्गे असंख्यजनाः एकत्रिताः भूत्वा “अहं पीसीआरपरीक्षां न इच्छामि, अहं स्वतन्त्रतां इच्छामि” इति नापं कृतवन्तः अन्यस्मिन् ट्वीट् मध्ये विलियम याङ्गः अवदत् यत् ‘उरुम्की रोड्’ इत्यत्र जनाः सिन्जियाङ् अपि लॉकडाउनस्य समाप्त्यर्थं आह्वानं कृतवन्तः
अन्यस्मिन् ट्वीट् मध्ये सः अवदत् यत् शाङ्घाईनगरस्य विरोधस्थले जनानां पुलिसैः च मध्ये विवादः अभवत्। ट्वीट्सूत्रे विलियमयाङ्गः अग्रे अवदत् यत्, “शङ्घाई-नगरे घटनास्थले गतकतिपयदर्जनआन्दोलनकारिणः पुलिसैः परितः कृताः, केचन महिलाः अपहृताः इति कथ्यते” इति । जनाः “सीसीपीपदं त्यक्त्वा” इति नारा अपि उत्थापितवन्तः
इदानीं द नेशनल् इत्यस्य वरिष्ठा अमेरिकी संवाददात्री जॉयस् करम् अपि स्वस्य ट्विट्टर् हैण्डल् इत्यत्र एकं वीडियो स्थापितवती यस्मिन् जनाः वोल्लुमूक रोड् इत्यत्र कोविड्१९ प्रतिबन्धानां विरोधं कुर्वन्तः दृश्यन्ते। चीनदेशस्य बृहत्तमे नगरे कोविड्प्रतिबन्धानां, सर्वकारीय विनियमानाञ्च विषये दुर्लभाः विरोधाः आरब्धाः इति करमः ट्वीट् कृतवान् वीडियोमध्ये जनसमूहः “वयं स्वतन्त्रतां इच्छामः”इति नारायन्ते इति दृश्यते
चीनदेशे कोरोनारोगस्य प्रकरणाः वर्धमानाः एव सर्वकारेण अनेकेषु नगरेषु तालाबन्दी स्थापिता मीडियासञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे पूर्वं शङ्घाई२५ मिलियनजनाः मासद्वयं यावत् तालाबन्दीमध्ये स्थापिताः आसन् एतदेव कारणं यत् इदानीं जनाः वीथिषु बहिः आगन्तुं आरब्धाः सन्ति।
जनाः “लॉकडाउन समाप्तं कुरुत उल्लेखनीयं यत् उरुमकी चतुर्लक्षनिवासिनः बहवः देशस्य केषुचित् दीर्घतमेषु तालाबन्दीषु अभवन् २७०० किलोमीटर् (१७०० मील) दूरे स्थिते बीजिंगशनिवासरे लॉकडाउनअन्तर्गतनिवासिनः आन्दोलनप्रतिबन्धानां विषये लघुलघुविरोधं कृतवन्तः स्थानीयअधिकारिभिः सह च संघर्षं कृतवन्तः