
अन्तर्राष्ट्रीयमुद्राकोषेन (आईएमएफ) सह विदेशीयमुद्रासम्पत्तौ, सुवर्णस्य, विशेषाङ्कनअधिकारस्य भण्डारस्य च वृद्धेः कारणात् १८ नवम्बर् दिनाङ्के समाप्तसप्ताहे देशस्य विदेशीयविनिमयभण्डारः २.५४ अरब डॉलरं वर्धितः ५४७.३ अरब डॉलरं यावत् अभवत्, यदा तु गतसप्ताहे तत् ५४४.७२ अब्ज डॉलर इति मूल्ये आसीत् यत्र १४.७२ अब्ज डॉलर वृद्धिः अभवत् ।
रिजर्वबैङ्केन प्रकाशितस्य साप्ताहिकदत्तांशस्य अनुसारं विदेशीयविनिमयभण्डारस्य बृहत्तमः घटकः विदेशीयमुद्रायाः सम्पत्तिः नवम्बर् १८ दिनाङ्के समाप्तसप्ताहे १.८ अरब डॉलरं वर्धयित्वा ४८४.३ अरब डॉलरं यावत् अभवत् तथैव अस्मिन् काले सुवर्णस्य भण्डारः ३१.५ अब्ज डॉलरं वर्धित्वा ४० अब्ज डॉलरं यावत् अभवत् ।
समीक्षाधीनसप्ताहे एसडीआर-मूल्यानि ३५१ मिलियन-डॉलर्-रूप्यकाणि वर्धितानि, १७.९१ बिलियन-डॉलर्-रूप्यकाणि च अभवन् । अस्मिन् काले आईएमएफ सङ्गठनेन सह आरक्षितकोषः १११ मिलियन डॉलरं वर्धयित्वा ५.०५ अब्ज डॉलरं यावत् अभवत् ।