
नव देहली। संसदस्य शिशिरसत्रं ७ दिसम्बर् दिनाङ्के आरभ्यते, २९ दिसम्बर् दिनाङ्के च समाप्तं भवितुम् अर्हति। अस्मात् पूर्वमपि शिशिरसत्रे प्रस्तावितानां सम्भाव्यविधेयकानाम् विषये चर्चा आरब्धा अस्ति। ऐक् इत्यस्मिन् प्रतिवेदनानुसारं केन्द्रसर्वकारः संसदे एकं विधेयकं आनेतुं शक्नोति यत् जन्ममृत्युविषये आँकडाधारं निर्वाहयितुम्, राष्ट्रियजनसंख्यापञ्जिकायाः अद्यतनीकरणस्य च अनुमतिं दातुं शक्नोति।
विधेयकस्य मसौदे जन्ममृत्युपञ्जीकरणकानूनम्, १९६९ संशोधनं कर्तुं प्रयतते। गतवर्षस्य अक्टोबर् मासे गृहमन्त्रालयेन जनटिप्पणीनां सुझावानां च कृते एषः मसौदाः साझाः कृतः। प्रस्तावितविधेयकस्य अनुसारं मतदातासूचीं, आधारदत्तांशकोशं, राशनकार्डं, पासपोर्टं, वाहनचालनअनुज्ञापत्रं च अद्यतनीकरणाय अपि एतस्य आँकडानां उपयोगः भविष्यति।
समाचारानुसारं सर्वकारः आरबीडी-अधिनियमस्य धारा ३ ए धारा योजयित्वा संशोधनं कर्तुम् इच्छति । तत्र उक्तं यत्, “महानिबन्धकः भारते राष्ट्रियस्तरस्य पञ्जीकृतजन्ममृत्युनां दत्तांशकोशं रक्षेत्, यस्य उपयोगः अनुमतिया सह कर्तुं शक्यते।
नागरिकानां गृहप्रमुखस्य च जन्ममृत्युविषये सूचनां दातुं आवश्यकता इति खण्डे ८ संशोधनमपि सर्वकारेण प्रस्तावितं मसौदे उक्तं यत् यदि आधारसङ्ख्या उपलब्धा अस्ति तर्हि उत्तरदायीजनाः जन्मस्य मृतस्य च सन्दर्भे मातापितरौ, सूचनादाता च, मृत्युसन्दर्भे मातापितरौ, पतिपत्नौ, सूचनादाता च प्रदातव्याः भविष्यन्ति।
ततः परं जन्ममृत्युपञ्जिकानां अन्वेषणं जन्ममृत्युप्रमाणरूपेण एतेषां प्रमाणपत्राणां प्रस्तुतीकरणं च विषये धारा १७ अस्ति, तत्र सर्वकारेण प्रस्तावितं यत् एतेषां प्रमाणपत्राणां उपयोगेन कस्यचित् व्यक्तिस्य जन्मतिथिं स्थानं च निर्धारयितुं शक्यते।भविष्यते तत् प्रमाणयितुं ।
तस्य उपयोगः कुत्र भविष्यति ?
शैक्षणिकसंस्थासु प्रवेशः
वाहनचालन अनुज्ञापत्रस्य निर्गमनम्
मतदातासूची निर्माण
विवाहस्य पञ्जीकरणम्
केन्द्रसर्वकारः राज्यसर्वकारः स्थानीय निकाय तथा सार्वजनिक क्षेत्र उपक्रमेषु स्थापनम्
वैधानिकसंस्थाः, केन्द्रराज्यसर्वकारयोः अधीनस्थाः स्वायत्तसंस्थाः पासपोर्ट मुद्दा
धारा २३ अपि संशोधनं कृतवती, दण्डः वर्धितः
समाचारानुसारं सूचनानिरोधस्य दण्डस्य विषये धारा २३ संशोधनद्वारा सर्वकारेण कस्यचित् व्यक्तिस्य वा संस्थायाः वा दण्डः प्रतिजन्ममृत्युः १,००० रुप्यकाणि यावत् वर्धयितुं प्रस्तावः कृतः। पूर्वं केवलं ५० रुप्यकाणि एव आसीत् । तया सम्बन्धितप्राधिकारिणा सूचना प्राप्ता ततः परं जन्ममृत्युप्रमाणपत्रं निर्गन्तुं एकसप्ताहस्य समयः निर्धारितं कृत्वा धारा १२ संशोधनस्य प्रस्तावः कृतः अस्ति। मसौदे चिकित्सासंस्थानां कृते “पञ्जीकरणकाराय मृत्युकारणस्य प्रमाणपत्रं” दातुं अनिवार्यं कृतम् अस्ति ।