
आगामिसप्ताहे शेयरविपणि निवेशकानां पुनः अर्जनस्य प्रचण्डः अवसरः प्राप्यते। आगामिसप्ताहे सदस्यतायाः कृते एकसहस्रकोटिरूप्यकाणां अधिकमूल्यानां आईपीओ-पत्राणि उद्घाटयितुं गच्छन्ति। धर्मज क्रॉप गार्ड च यूनिपाट्र्स इंडिया आईपीओ आगामिसप्ताहे आगमिष्यन्ति। अस्मिन् मासे अष्टकम्पनयः आईपीओ-इत्यस्मात् प्रायः ९५०० कोटिरूप्यकाणि संग्रहितवन्तः ।
अधुना यावत् धनसङ्ग्रहकर्तृषु ग्लोबल हेल्थ् अन्तर्भवति, यत् मेदांता सुपरस्पेशियलिटी चिकित्सालय:, फाइव् स्टार बिजनेस फाइनेन्स्, आर्कियन केमिकल इण्डस्ट्रीज, फ्यूजन माइक्रो फाइनेन्स इत्यादीनां संचालनं करोति । नवम्बरमासः मेमासस्य अनन्तरं आईपीओ-विषये सर्वाधिकं सक्रियः भवति । मेमासे पूर्वं एलआइसी, रसदसंस्था दिल्लीवेरी च सहितं अष्टकम्पनयः ३०,००० कोटिरूप्यकात् अधिकं धनं संग्रहितवन्तः।
आगामिसप्ताहे धर्मज क्रॉप सार्वजनिकमुद्देन २५१ कोटिरूप्यकाणि संग्रहीतुं योजनां कुर्वन्ति, यस्मिन् २१६ कोटिरूप्यकाणां वर्तमानभागाः सन्ति, तस्य प्रवर्तकैः ३५.१५ कोटिरूप्यकाणां विक्रयणार्थं प्रस्तावः च अस्ति। आकारानुसारं मेमासे वीनस् पाइप्स् एण्ड् ट्यूब्स् इत्यनेन संगृहीतस्य १६५ कोटिरूप्यकाणां अनन्तरं एषः आईपीओ सर्वाधिकं लघुः अस्ति । प्रतिशेयरं २१६-३२७ रुप्यकाणां मूल्यपट्टिकायाः सह २८-३० नवम्बर् यावत् सदस्यतायाः कृते अयं प्रस्तावः उद्घाटितः भविष्यति।
धर्मज क्रॉप गार्ड वित्तवर्षे 22 मध्ये उत्तमं प्रदर्शनं निरन्तरं वर्तते यत्र पूर्ववर्षस्य अपेक्षया लाभः ३७ प्रतिशतं वर्धितः २८.६९ कोटिरूप्यकाणि यावत् अभवत्, राजस्वं च ३० प्रतिशतं वर्धमानं ३९४.२ कोटिरूप्यकाणि यावत् अभवत्। चालूवित्तवर्षस्य प्रथमचतुर्मासेषु (एप्रिल-जुलाई) २२०.९ कोटिरूप्यकाणां राजस्वेन १८.३६ कोटिरूप्यकाणां लाभः दृश्यते। एग्रोकेमिकल कम्पनी नूतनाङ्कस्य प्राप्तेः उपयोगेन गुजरातस्य सायखा इत्यत्र निर्माणसुविधां स्थापयिष्यति। कार्यपुञ्जस्य आवश्यकतायाः ऋणस्य च परिशोधनार्थं धनस्य उपयोगं करिष्यति।
यूनिपार्ट्स् इण्डिया इति अभियांत्रिकीप्रणालीनिर्मातृकम्पनी अस्ति । आईपीओ ३० नवम्बर् दिनाङ्के उद्घाट्यते, २ डिसेम्बर् दिनाङ्के च समाप्तं भविष्यति। कम्पनीयाः लक्ष्यं १४.४ मिलियनतः अधिकस्य भागस्य विक्रयात् ८३६ कोटिरूप्यकाणि संग्रहीतुं वर्तते। प्रवर्तकैः निवेशकैः च विक्रयणार्थं सम्पूर्णः प्रस्तावः अस्ति, तथा च मुख्यतया निवेशकानां कृते निर्गमनस्य अवसरं प्रदातुं उद्दिश्यते इति दृश्यते
निवेशकाः अशोका इन्वेस्टमेण्ट् होल्डिङ्ग्स्, अम्बदेवी मॉरिशस् होल्डिङ्ग् च क्रमशः ७.१८ मिलियनं भागं २१५.४ मिलियनं च भागं विक्रीय कम्पनीतः निर्गमिष्यन्ति। अस्य अर्थः अस्ति यत् ६४ प्रतिशतात् किञ्चित् अधिकं ५३८ कोटिरूप्यकाणि निवेशकानां कृते उच्चमूल्यपट्टिकायां प्रस्तावितानि भविष्यन्ति। शेयरविक्रयस्य मूल्यपट्टिका प्रतिशेयरं ५४८-५७७ रुप्यकाणि सन्ति ।