
बिहारस्य सारणे मार्गपार्श्वे प्रचलति श्राद्धकार्यक्रमस्य भोजगृहीत्वा जनान् अनियंत्रितकारेन मर्दितवान्। अस्मिन् दुर्घटने एकः व्यक्तिः स्थले एव मृतः, १८ जनाः गम्भीररूपेण घातिताः । घातितानां चिकित्सालये प्रवेशः कृतः अस्ति।
घटना मशराकस्य लखनपुरगोलम्बरस्य समीपे कर्णकुदरिया गोपीटोलाग्रामस्य अस्ति। ग्रामे श्राद्धभोजस्य कार्यक्रमः प्रचलति स्म, मार्गे उपविश्य जनाः भोजनं कुर्वन्ति स्म। ततः एकः अनियंत्रितः ज़ाइलो-कारः मार्गस्य पार्श्वे स्थितं दुकानं भित्त्वा नगरं प्रविष्टवान् ।
उल्लेखनीयम् यत् श्राद्धपर्वकार्यक्रमः ग्रामस्य हीरारामस्य गृहे एव प्रचलति स्म, तदा भोजस्य भोजनं कुर्वन्तः जनाः कारेन आहतः अभवन्। यस्य कारणेन १८ जनाः घातिताः १ जनाः मृताः । मृतस्य सिवानस्य बाजितपुरनगरस्य निवासी सुदर्शनप्रसादः इति ज्ञातम् अस्ति। मृतः श्राद्धकार्यक्रमाय स्वबन्धुस्थानम् आगतः आसीत्। तस्मिन् एव काले घटनायाः अनन्तरं क्रुद्धाः जनाः मुख्यमार्गं जामयित्वा विरोधं कर्तुं आरब्धवन्तः ।
सूचनां प्राप्य एव पुलिसाः तत्स्थानं प्राप्तवन्तः। पुलिसैः कारं निग्रहे गृहीत्वा चालकं निग्रहे गृहीतम्। अस्मिन् काले पुलिसैः ग्रामजनानां प्रचण्डविरोधः कर्तव्यः आसीत् । सीमासमीपे निजचिकित्सालयेषु बहवः गम्भीररूपेण घातिताः जनाः चिकित्सां कुर्वन्ति। यदा अन्येषां मशरकसामुदायिकस्वास्थ्यकेन्द्रे चिकित्सा क्रियते। ग्रामजनानां मते कारचालकः इत्यादयः मत्ताः आसन्। घटनायाः क्रुद्धाः जनाः मुख्यमार्गे जामम् अकुर्वन् । पुलिस अपि एकेन दलेन सह घटनास्थले उपस्थिता आसीत्।